SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Io 6ll || Mall उत्तराध्ययन- सूत्रम् ९९ oll || ||७|| fol ॥ll is परिषहनाम is द्वितीयiell मध्ययनम् all Mall sil Mail 161 || Isll llol Mell Ill || lol पिशुनोपद्रवोऽप्यु-र्न दुःखाकुरुते तदा । यदि राज्ञां मनो न स्यात्, पताकाञ्चलचञ्चलम् ।।१०।। नृपेषु चलचित्तत्व-सन्देहस्त्वमुनैव हि । राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुषा ।। ९१।। तदेवमैहिक सौख्यं, तस्य न स्यात्परत्र तु । दुष्कर्मद्रविणक्रीता, ढौकते नरकव्यथा ।। ९२।। तदैहिकामुष्मिकार्थ-बाधके स्वामिकर्मणि । यत्यते चेत्तदा किं न, यत्यते स्वहिते व्रते ? ।। ९३।। ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो विशुद्धधीः । वेणीमुदखनत्तैल-कस्तूरीपङ्कपङ्किलाम् ।।९४ ।। कृत्वा धर्मध्वजं रत्न-कम्बलस्य दशागणैः । सभां गत्वाऽभ्यधाद्भूप-मालोचितमिदं मया ।। ९५ ।। इत्युक्त्वा धर्मलाभं च, दत्वा स प्रस्थितो मुनिः । निर्मोहो निरगाद्राज-गेहादर्क इवाम्बुदात् ।। ९६ ।। मायां विधाय गन्ताऽयं, वेश्यावेश्मनि किं पुन: ? । इति ध्यायन् गवाक्षेण, क्षमापस्तं यान्तमैक्षत ।। ९७।। कुथ्यत्कुणपदुर्गन्ध-दुर्गमेऽप्याऽऽस्पदे स तु । गच्छन्नाच्छदयद् घ्राणं, नाऽपि वक्रममोटयत् ।। ९८ ।। तथा व्रजन्तं तं दृष्ट्वा, दध्यावेवं स भूधवः । वीतमोहो महात्मायं, मुधा ध्यातं मयाऽन्यथा ।। ९९।। स्थूलभद्रोऽपि सम्भूत-विजयस्वामिसन्निधौ । गत्वा नत्वा च तान् दीक्षा-माददे विधिपूर्वकम् ।। १०० ।। श्रीयकाय ददौ मन्त्री-मुद्रां नन्दनृपस्ततः । सोऽपि चक्रे राज्यचिन्तां, धीनिधिविनयी नयी ।।१०१।। भट्टो वररुचिः सोऽपि, सिषेवे भूपमन्वहम् । कोशास्वसारं भेजे चो-पकोशां तद्वशंवदः ।।१०२।। || s Voll isll Ill Illl 16ll ||ell oll liol || ||roll llol liell libl Nell ligil Well 16ll & Mol Jan Education For Personal & Private Use Only 1.www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy