________________
Io
6ll ||
Mall
उत्तराध्ययन-
सूत्रम् ९९
oll ||
||७||
fol
॥ll is परिषहनाम is द्वितीयiell मध्ययनम्
all Mall
sil Mail
161 || Isll
llol Mell
Ill || lol
पिशुनोपद्रवोऽप्यु-र्न दुःखाकुरुते तदा । यदि राज्ञां मनो न स्यात्, पताकाञ्चलचञ्चलम् ।।१०।। नृपेषु चलचित्तत्व-सन्देहस्त्वमुनैव हि । राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुषा ।। ९१।। तदेवमैहिक सौख्यं, तस्य न स्यात्परत्र तु । दुष्कर्मद्रविणक्रीता, ढौकते नरकव्यथा ।। ९२।। तदैहिकामुष्मिकार्थ-बाधके स्वामिकर्मणि । यत्यते चेत्तदा किं न, यत्यते स्वहिते व्रते ? ।। ९३।। ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो विशुद्धधीः । वेणीमुदखनत्तैल-कस्तूरीपङ्कपङ्किलाम् ।।९४ ।। कृत्वा धर्मध्वजं रत्न-कम्बलस्य दशागणैः । सभां गत्वाऽभ्यधाद्भूप-मालोचितमिदं मया ।। ९५ ।। इत्युक्त्वा धर्मलाभं च, दत्वा स प्रस्थितो मुनिः । निर्मोहो निरगाद्राज-गेहादर्क इवाम्बुदात् ।। ९६ ।। मायां विधाय गन्ताऽयं, वेश्यावेश्मनि किं पुन: ? । इति ध्यायन् गवाक्षेण, क्षमापस्तं यान्तमैक्षत ।। ९७।। कुथ्यत्कुणपदुर्गन्ध-दुर्गमेऽप्याऽऽस्पदे स तु । गच्छन्नाच्छदयद् घ्राणं, नाऽपि वक्रममोटयत् ।। ९८ ।। तथा व्रजन्तं तं दृष्ट्वा, दध्यावेवं स भूधवः । वीतमोहो महात्मायं, मुधा ध्यातं मयाऽन्यथा ।। ९९।। स्थूलभद्रोऽपि सम्भूत-विजयस्वामिसन्निधौ । गत्वा नत्वा च तान् दीक्षा-माददे विधिपूर्वकम् ।। १०० ।। श्रीयकाय ददौ मन्त्री-मुद्रां नन्दनृपस्ततः । सोऽपि चक्रे राज्यचिन्तां, धीनिधिविनयी नयी ।।१०१।। भट्टो वररुचिः सोऽपि, सिषेवे भूपमन्वहम् । कोशास्वसारं भेजे चो-पकोशां तद्वशंवदः ।।१०२।।
||
s Voll isll
Ill
Illl
16ll
||ell
oll liol
||
||roll
llol
liell
libl
Nell
ligil
Well
16ll
&
Mol
Jan Education
For Personal & Private Use Only
1.www.jainelibrary.org