________________
le
Wei
lar
M
Jell Ioll
उत्तराध्ययन
व्याख्या - अप्रतिबद्धतया मनसो निरभिष्वङ्गतया निःसङ्गत्वं बहिः सङ्गाभावं जनयति, निस्सङ्गत्वगतश्च जीव एको रागादिविकलः, सूत्रम् १०४४
IN एकाग्रचित्तो धर्मकतानचेतास्ततश्च दिवा च रात्रौ चाऽसजन्, कोऽर्थः ? सदा बहिःसङ्गं त्यजन् अप्रतिबद्धश्चापि विहरति, मासकल्पादिना ॥ प्रराक्रमनामै Is उद्यतविहारेण पर्यटति ।।३०।।३२।। अप्रतिबद्धतायाश्च विविक्तशयनासनताहेतुरिति तामाह -
isl एकोनत्रिंश
is मध्ययनम् विवित्तसयणासणयाए णं भंते ! जीवे किं जणयइ ? विवित्तसयणासणयाए णं चरित्तगुत्तिं जणयइ, चरित्तगुत्ते अ णं ||७|| जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिवण्णे अट्ठविहं कम्मगंठिं निजरेइ ।।३१।।३३।।
160 व्याख्या - विविक्तानि स्त्र्यादिरहितानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च यस्यासौ विविक्तशयनासनः तद्धावस्तत्ता तया चरित्रगुप्ति ial चरणरक्षां जनयति, 'चरित्तगुत्ते अत्ति' गुप्तचरित्रश्च जीवो विकृत्यादिबंहकवस्तुरहित आहारो यस्य स तथा दृढचरित्रः, एकान्तेन निश्चयेन रत ll
एकान्तरत: संयम इति गम्यते, मोक्षभावप्रतिपत्रो मोक्ष एव मया साधनीय इत्यभिप्रायवान्, अष्टविधकर्मग्रन्थिं निर्जरयति, क्षपकश्रेणिप्रतिपत्या l fol क्षपयति ।। ३१ । ।३३।। विविक्तशयनासनतायां सत्यां विनिवर्त्तना स्यादिति तामाह -
||oll विणिवट्टणयाए णं भंते ! जीवे किं जणयइ ? विणिवट्टणयाए णं पावकम्माणं अकरणयाए अब्भुढेइ, पूवबद्धाण य
incl Mel निजरणयाए तं निअत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं विईवयइ ।।३२।।३४।।
१०४४
Isl
llol
||cl
I61
Wood
in Education International
For Personal & Private Use Only
www.jainelibrary.org