________________
Iel
OM
Isll
ll
all उत्तराध्ययन
व्याख्या - व्यवदानेन अक्रियं व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थभेदं जनयति, ततश्च अक्रियाको व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा ॥ सम्यक्त्वसूत्रम् १०४३
॥ सिध्यति निष्ठितार्थो भवति, बुध्यते ज्ञानदर्शनोपयोगाभ्यां वस्तुतत्त्वमवगच्छति, मुच्यते संसारादत एव परिनिर्वातीत्यादि प्राग्वत् ।।२८।।३०।। प्रराक्रमनामै ॥ व्यवदानं च सुखशातेनैव स्यादिति तमाह -
एकोनत्रिंशसुहसाएणं भंते ! जीवे किं जणयइ ? सुहसाएणं अणुस्सुअत्तं जणयइ, अणुस्सुए अणं जीवे अणुकंपए अणुब्भडे विगयसोए ।
मध्ययनम् का चरित्तमोहणिज्जं कम्मं खवेइ ।।२९।।३१।। ___व्याख्या – सुखस्य वैषयिकरूपस्य शातस्तद्गतस्पृहापोहेनापनयनं सुखशातस्तेन अनुत्सुकत्वं विषयसुखं प्रति निःस्पृहत्वं जनयति, अनुत्सुकश्च ।
sil 8 जीवोऽनुकम्पको दुःखितानुकम्पी, सुखोत्सुको हि म्रियमाणमपि प्राणिनं पश्यन् स्वसुखरसिक एव स्यात् न त्वनुकम्पते, तथाऽनुद्भटोऽनुल्वणः, ॥ ॥ विगतशोको नैहिकार्थभ्रंशेपि शोचति मुक्तिपदबद्धस्पृहत्वात्, एवंविधश्च प्रकृष्टशुभभाववशाञ्चारित्रमोहनीयं कर्म क्षपयति ।।२९।। ३१।। सुखशातश्चाप्रतिबद्धतया स्यादिति तामाह -
अप्पडिबद्धयाए णं भंते ! जीवे किं जणयइ ? अप्पडिबद्धयाए णं निस्संगत्तं जणयइ, निस्संगत्तगए अ णं जीवे एगे । on एगग्गचित्ते दिआ य राओ अ असज्जमाणे अप्पडिबद्धे आवि विहरइ ।।३०।।३२।।
१०४३
Nell
Ifoll
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org