SearchBrowseAboutContactDonate
Page Preview
Page 1084
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०४२ III व्याख्या - श्रुतस्याराधनया सम्यगासेवनया अज्ञानं क्षपयति, विशिष्टज्ञानावाप्तेः । न च सङ्क्लिश्यते, नैव रागादिजनितसङ्क्लेशभाग भवति, ॥ तद्वशतो नवनवसंवेगावाप्तेः ।।२४ ।।२६।। श्रुताराधना चैकाग्रमन:संनिवेशनादेव स्यादिति तामाह - का पराक्रमनामे एगग्गमनसंनिवेसणयाए ण भंते ! जीवे किं जणयइ ? एगग्गमणसंनिवेसणयाए णं चित्तनिरोधं करेइ ।।२५।। २७।। एकोनत्रिंशव्याख्या - एकं च तदग्रं च प्रस्तावाच्छुभमालम्बनं एकाग्रं तस्मिन्मनसः संनिवेशना स्थापना एकाग्रमन:संनिवेशना तया चित्तस्य मध्ययनम् कथञ्चिदुन्मार्गप्रस्थितस्य निरोधं नियन्त्रणं चित्तनिरोधं करोति ।।२५।।२७।। इदं सर्वं संयमवतः सफलमिति तमाह - संजमेणं भंते ! जीवे किं जणयइ ? संजमेणं अणण्हयत्तं जणयइ ।।२६।। २७।। ___ व्याख्या - संयमेनाश्रवविरमणादिना 'अणण्हयत्तंति' अनंहस्कत्वं अविद्यमानपापकर्मत्वम् ।। २६ ।।२८।। सत्यपि संयमे तपो विना न कर्मक्षपणेति तदाह - Mall तवेणं भंते जीवे किं जणयइ ? तवेणं वोदाणं जणयइ ।।२७।।२९।। व्याख्या - 'वोदाणंति' व्यवदानं पूर्वबद्धकर्ममलापगमाद्विशिष्टां शुद्धिं जनयति ।।२७।।२९।। व्यवदानस्यैव फलमाह - ||s वोदाणेणं भंते ! जीवे किं जणयइ ? वोदाणेणं अकिरिअंजणयइ, अकिरिआए भवित्ता तओ पच्छा सिज्झइ, बुज्झइ, का मुञ्चइ, परिनिव्वाइ, सव्वदुक्खाणमंतं करेइ ।। २८।।३०।। Isl Tel lle Jell in Education www.jainelibrary.org For Personal Private Use Only and
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy