________________
उत्तराध्ययन
सूत्रम् १०४२
III
व्याख्या - श्रुतस्याराधनया सम्यगासेवनया अज्ञानं क्षपयति, विशिष्टज्ञानावाप्तेः । न च सङ्क्लिश्यते, नैव रागादिजनितसङ्क्लेशभाग भवति, ॥ तद्वशतो नवनवसंवेगावाप्तेः ।।२४ ।।२६।। श्रुताराधना चैकाग्रमन:संनिवेशनादेव स्यादिति तामाह -
का पराक्रमनामे एगग्गमनसंनिवेसणयाए ण भंते ! जीवे किं जणयइ ? एगग्गमणसंनिवेसणयाए णं चित्तनिरोधं करेइ ।।२५।। २७।।
एकोनत्रिंशव्याख्या - एकं च तदग्रं च प्रस्तावाच्छुभमालम्बनं एकाग्रं तस्मिन्मनसः संनिवेशना स्थापना एकाग्रमन:संनिवेशना तया चित्तस्य
मध्ययनम् कथञ्चिदुन्मार्गप्रस्थितस्य निरोधं नियन्त्रणं चित्तनिरोधं करोति ।।२५।।२७।। इदं सर्वं संयमवतः सफलमिति तमाह -
संजमेणं भंते ! जीवे किं जणयइ ? संजमेणं अणण्हयत्तं जणयइ ।।२६।। २७।। ___ व्याख्या - संयमेनाश्रवविरमणादिना 'अणण्हयत्तंति' अनंहस्कत्वं अविद्यमानपापकर्मत्वम् ।। २६ ।।२८।। सत्यपि संयमे तपो विना न कर्मक्षपणेति तदाह -
Mall तवेणं भंते जीवे किं जणयइ ? तवेणं वोदाणं जणयइ ।।२७।।२९।। व्याख्या - 'वोदाणंति' व्यवदानं पूर्वबद्धकर्ममलापगमाद्विशिष्टां शुद्धिं जनयति ।।२७।।२९।। व्यवदानस्यैव फलमाह -
||s वोदाणेणं भंते ! जीवे किं जणयइ ? वोदाणेणं अकिरिअंजणयइ, अकिरिआए भवित्ता तओ पच्छा सिज्झइ, बुज्झइ, का मुञ्चइ, परिनिव्वाइ, सव्वदुक्खाणमंतं करेइ ।। २८।।३०।।
Isl
Tel
lle
Jell
in Education
www.jainelibrary.org
For Personal Private Use Only
and