________________
Isl
le
सूत्रम् १०४१
सम्यक्त्वप्रराक्रमनामै एकोनत्रिंशमध्ययनम्
lish
llol
Ill
is कदाचिद्वध्नाति स्यान्न बध्नाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात्, यदि बध्नाति तदा सुरायुरेव, मुनेस्तद्वन्धस्यैव सम्भवात् । is असातवेदनीयं च कर्म चशब्दादन्याश्चाशुभप्रकृतीनों भूयो भूय उपचिनोति, भूयो भूयो ग्रहणं तु केनापि प्रमादेन प्रमत्तमुनेस्तद्वन्धस्यापि सम्भवात् । 6. अनादिकं आदिरहितं, अनवदग्रं अनन्तं, 'दीहमद्धंति' मकारोऽलाक्षणिकस्ततो दीर्घाद्धं दीर्घकालं, चत्वारश्चतुर्गतिलक्षणा अन्ता अवयवा I यस्मिंस्तञ्चतुरन्तं संसारकान्तारं क्षिप्रमेव व्यतिव्रजति विशेषेणातिक्रामति ।। २२।। २४ ।। अभ्यस्तश्रुतेन धर्मकथापि कार्येति तामाह -
धम्मकहाएणं भंते ! जीवे किं जणयइ ? धम्मकहाएणं पवयणं पभावेइ, पवयणपभावए णं जीवे आगमे सस्सभद्दत्ताए il कम्मं निबंधइ ।।२३।।२५।।
व्याख्या - धर्मकथया व्याख्यानरूपया प्रवचनं शासनं प्रभावयति, उक्तं हि - "पावयणी १ धम्मकही २ वाइ ३ नेमित्तिओ ४ तवस्सी ५ ii अ । विजा ६ सिद्धो अ ७ कई ८ अद्वैव पहावगा भणिआ" पाठान्तरे निर्जरां जनयति, 'आगमे सस्सभहत्ताएत्ति' आगमिष्यतीति आगम आगामी Io 16 कालस्तस्मिन् शश्वद्भद्रतया निरन्तरकल्याणतयोपलक्षितं कर्म निबनाति, शुभानुबन्धि शुभमुपार्जयति इति भावः ।। २३ ।। २५ ।। एवं पञ्चविधस्वाध्यायरतेः श्रुताराधना स्यादिति तामाह -
सुअस्स आराहणयाए णं भंते ! जीवे किं जणयइ ? सुअस्स आराहणयाएणं अण्णाणं खवेइ न य संकिलिस्सइ ।२४।।२६।।
IGl ||Gl
Well
Mel
१०४१
For Personal Price
Only