________________
||Gll
उत्तराध्ययन- तथाविधक्षयोपशमवशाह्यञ्जनलब्धिं च शब्दात् पदलब्धिं च पदानुसारितारूपामुत्पादयति ।। २१ ।। २३ ।। सूत्रवदर्थस्याप्यविस्म-रणाद्यर्थमनुप्रेक्षा सम्यक्त्वसूत्रम् il कार्येति तामाह -
is प्रराक्रमनामै १०४० अणुप्पेहाएणं भंते ! जीवे किं जणयइ ? अणुप्पेहाएणं आउअवजाओ सत्त कम्मप्पगडिओ धणिअबंधणबद्धाओ
एकोनत्रिंश
is मध्ययनम् सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठिइआओ हस्सकालट्ठिइआओ पकरेइ, तिब्वाणुभावाओ मंदाणुभावाओ पकरेइ, बहुप्पएसग्गाओ in अप्पपएसग्गाओ पकरेइ, आउअंच णं कम्मं सिअ बंधइ सिअ नो बंधइ, असायावेअणिज्जं च णं कम्मं नो भुजो भुजो उवचिणाइ, l ॥ अणाइअंच णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीईवयइ ।। २२।। २४।।
___व्याख्या - अनुप्रेक्षयाऽर्थचिन्तनिकया आयुर्वर्जाः सप्त कर्मप्रकृतयः 'धणिअबंधणबद्धाओत्ति' गाढबन्धनबद्धा निकाचिता इत्यर्थः MS शिथिलबन्धनबद्धाः कोऽर्थोऽपवर्त्तनादिकरणयोग्याः प्रकरोति, तपोभेदत्वादस्यास्तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात्, उक्तं च – “तवसा I MS| उ निकाइयाणं चत्ति" । दीर्घकालस्थितिकाश्च ता ह्रस्वकालस्थितिकाः प्रकरोति, शुभाशयवशात् स्थितिकण्डकापहारेणेति भावः । इह । M नरतिर्यग्देवायुर्वर्जाणां सर्वकर्मणां स्थितयो ग्राह्यास्तासामेव दीर्घत्वस्याशुभत्वात् । उक्तं च - "सव्वाणवि जिट्ठिई, असुहा जं साइसंकिलेसेण । का
का इअरावि सोहिओ पुण, मुत्तुं नरअमरतिरिआउं ।।१।।" तीव्रानुभावाश्चतुःस्थानिकादिरसा मन्दानुभावाः त्रिस्थानिकत्वादिभावम्प्राप्ताः प्रकरोति, इह । in चाऽशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभासु तीव्रानुभावहेतुत्वात् । बहुप्रदेशाग्रा बहुकर्मदलिका अल्पप्रदेशाग्राः प्रकरोति । आयु:कर्म च स्यात्
llol ||७|| ||
Mal
llsil
१०४०
foll
doll min Education International
For Personal & Private Use Only
www.jainelibrary.org