SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ופיון ॥७॥ ||७|| ||७|| ॥७॥ सूत्रम् ॥७॥ ३७ उत्तराध्ययन विषय ॥ अजीवविभक्त्युपसंहारः, जीवविभक्ति || कथनोपोद्घातश्च । ११८२ 11ell ॥७॥ जीवानां संसारस्य सिद्धरूपं भेदद्वयम् । ..... ११८२ ||७|| ॥७॥ सिद्धभेदप्ररूपणम् । ११८२ ॥ एकसमयसिद्धानां ख्यादीनां संख्यानिरूपणम् । ११८२ ॥ सिद्धानां प्रतिहति प्रतिष्ठाप्ररूपणम् । ११८३ |||७|| सिद्धशिलास्वरूपं लोकान्तस्वरूपं च । १९८४ ११८५ ११८७ lell || सिद्धानामवगाहना स्वरूपादि च । ||७|| सिद्धानां क्षेत्रं स्वरूपं च । llell ||७|| |||| ||७|| ॥७॥ पृथ्वीकायजीवानां भेद-प्रभेदाः, क्षेत्र-काल ॥७॥ ||७|| भावतश्च प्ररूपणा ।... ||७|| ||७|| पृष्ठाङ्काः ॥७॥ अप्कायजीवानां भेद-प्रभेदः, क्षेत्र-काल||७|| त्रस-स्थावरभेदेन संसारस्यजीवद्वैविध्यम्, स्थाव रस्य च पृथ्वी- अप्-वनस्पतिरूपं भेदत्रयम् ॥ ११८७ ॥७॥ lall Jain Education International ११८८ विषय भावतश्च प्ररूपणा । वनस्पतिकायजीवानां भेद-प्रभेदः, , क्षेत्र-काल भावतश्च प्ररूपणा । ..... त्रिविधस्थावरकायप्ररूपणोपसंहारः, त्रिविधत्रसकायप्ररूपणोपोद्धातश्च । तेजस्काय वायुकाय औदारिककायभेदात् त्रिविधास्त्रसकायाः । तेजस्कायजीवानां भेद-प्रभेदः, क्षेत्र-काल पृष्ठाङ्काः ११९२ ********** भावतश्च प्ररूपणा । वायुकायजीवानां भेद-प्रभेदः, क्षेत्र-काल भावतश्च प्ररूपणा ।... द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिय-पञ्चेन्द्रियभेदाचतुर्विधा औदारिकत्रसकायाः । न्द्रियजीवानां भेद-प्रभेदाः, क्षेत्र-काल-भाव For Personal & Private Use Only . ११९२ ११९५ ११९५ ११९६ ११९७ ११९८ विषय तश्च प्ररूपणा । त्रीन्द्रियजीवानां भेद-प्रभेदः, क्षेत्र-कालभावतश्च प्ररूपणा ।... चतुरिन्द्रियजीवानां भेद-प्रभेदः, क्षेत्र-काल भावतश्च प्ररूपणा । नैरयिक-पञ्चेन्द्रियतिर्यग्योनिकमनुष्य-देवभेदाञ्चतुर्विधाः पञ्चेन्द्रियजीवाः । नैरयिकाणां सप्त भेदा, क्षेत्र-काल- भावतश्च प्ररूपणा । पञ्चेन्द्रियतिर्यग्योनिकानां भेद-प्रभेदाः क्षेत्रकाल- भावतश्च प्ररूपणा । मनुष्याणां भेद-प्रभेद क्षेत्र-काल-भावतश्च प्ररूपणा । देवानां भेद-प्रभेद क्षेत्र काल- भावतश्च पृष्ठाङ्काः ११९८ . ११९९ १२०० १२०२ १२०२ १२०४ १२०७ 116!! lell ||७|| ||७|| उत्तराध्ययन ||७|| ॥७॥ सूत्रस्य विशेष 1111 विषयानुक्रम ||७|| ॥७॥ ॥७॥ loll ॥७॥ ||७|| llell ||७|| Hell lell ||७|| lell lell |||७|| ||७|| ॥७॥ ell ॥७॥ ||७|| |||| ॥७॥ ॥७॥ ॥७॥ ||७|| ॥७॥ llall ३७ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy