SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३८८ lls सप्तम IN व्याख्या - हिंस्त्रः स्वभावत एव प्राणिघातकः, बालोऽज्ञः, मृषावादी असत्यभाषकः, अध्वनि मार्गे व्रजतो जनानिति शेषः, विविधं ॥ औरभ्रीयनाम ॥ सर्वस्वहरणादिना लुम्पतीति विलोपकः, अन्यैरदत्तं हरतीति अन्यादत्तहरः, स्तेनो ग्रामपुरादिषु चौर्येण कल्पितवृत्तिः, मायी वञ्चनैकचित्तः, 'कं नु । मध्ययनम् ॥ हरेत्ति' कमिति कस्यार्थं नु वितर्के हरिष्यामीत्यध्यवसायी कत्रुहरः, शठो वक्राचारः ।।५।। स्त्रीषु विषयेषु च गृद्धः, चः समुञ्चये, महानपरिमित ! Is आरम्भो भूरिजन्तूपमर्दको व्यापारः परिग्रहश्च धनधान्यादिसञ्चयो यस्य स तथा, भुञ्जानः खादन् सुरां मद्यं मांस, परिवृढः पुष्टमांसशोणिततया ll नानाक्रियासमर्थः, अत एव परन्दमोऽन्येषां दमयिता ।।६।। अजस्य छागस्य कर्करं यद्भक्ष्यमाणं कर्करायते तछेह प्रस्तावादतिपक्वं मांसं 6 तद्धोजी, अत एव तुन्दिलो बृहज्जठरः, चितलोहितः पुष्टशोणितः, शेषधातूपचयोपलक्षणमेतत्, आयुर्जीवितं नरके सीमन्तकादौ काङ्क्षतीव डा M6l काङ्क्षति, तद्योग्यकर्मारम्भितया कमिव क इवेत्याह - 'जहा एस व एलएत्ति' आदेशमिव यथा एडकः प्रोक्तरूपः । इह च हिंसेत्यादिना कि का सार्धश्लोकद्वयेनारम्भरसगृद्धी प्रोक्ते, आउअमित्यादिना श्लोकार्थेन तु दुर्गतिप्राप्तिरूपोपाय उक्त इति सूत्रत्रयार्थः ।।७।। अथ साक्षादेहिकापायं ॥ 1. सूत्रद्वयेनाह - आसणं सयणं जाणं, वित्तं कामे अ भुंजिआ । दुस्साहडं धणं हिञ्चा, बहु संचिणिआ रयं ।।८।। Insi Is || तओ कम्मगुरू जंतू, पचप्पन्नपरायणे । अएव्व आगयाएसे, मरणंतंमि सोअई ।।९।। व्याख्या - आसनं, शयनं, यानं वाहनं, वित्तं, कामांश्च शब्दादीन्, भुक्त्वोपभुज्य, दुःखेन संह्रियते मील्यते इति दुःसंहतं धनं हित्वा le iel Ioll ||oll || 161 HIN Isl liell Isil liol Jan Eco For Personal Private Use Only W ww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy