SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Isll उत्तराध्ययन सूत्रम् ३८९ hell 116ll llll ॥ द्यूताद्यसययेन, बहु प्रभूतं सञ्चित्योपाय॑ रजोऽष्टप्रकारं कर्म ।।८।। ततः कर्मसञ्चयानन्तरं कर्मगुरुः कर्मभारितो जन्तुः, प्रत्युत्पन्नं वर्तमानं तस्मिन् ॥ औरभ्रीयनाम सप्तम16 परायणस्तत्परः प्रत्युत्पत्रपरायणः । "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः" इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः ।। मध्ययनम् is 'अएव्वत्ति' अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत् । 'आगयाएसेत्ति' सूत्रत्वात् आदेशे प्राघुर्णके आगते सति, अनेन l " प्रपञ्चितवेदिविनेयानुग्रहायोक्तमप्युरभ्रदृष्टान्तं स्मारयति, किमित्याह-मरणरूपः अन्तः अवसानं मरणान्तस्तस्मिन् शोचति । अयं भावः - ॥ MS|| यथाऽऽदेशे समागते उरभ्रः शोचति तथाऽयमपि, धिग्मां ! विषयव्यामोहितमतिमुपार्जितगुरुकर्माणं ! हा ! क्वेदानीं मया गन्तव्यमित्यादि प्रलापतः । ॥ खिद्यते, नास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ।।९।। ऐहिकमपायमुक्त्वा पारभविकमाह - Mali तओ आउपरिक्खिणे, चुआ देहा विहिंसगा । आसुरीअं दिसं बाला, गच्छंति अवसा तमं ।।१०।। व्याख्या - ततः शोचनान्तरं 'आउत्ति' आयुषि तद्भवसम्बन्धिनि जीविते परिक्षीणे सर्वथा क्षयगते च्युतो भ्रष्टो देहाद्विहिंसको विविधैः । Mail ॥ प्रकारैः प्राणिघातकः 'आसुरीअंति' असुरा रौद्रकर्मकर्मठास्तेषामियं आसुरी तां दिशं भावदिशं नरकगतिमित्यर्थः, बालो अज्ञो गच्छति अवशः । परवशः, सर्वत्र बहुवचननिर्देशस्तु एक एव नैतादृशः किन्तु भूयांस इति सूचनार्थं, 'तमंति' तमोयुक्तां गतिविशेषणञ्चैतत्, यदुक्तंM निग्गंधयारतमसा, ववगयगहचंदसूरणक्खत्ता । निरया अणंत विअणा, पणट्ठसद्दाइविसया य ।।१।। इति सूत्रार्थः ।।१०।। सम्प्रति ॥ is काकिण्याम्रदृष्टान्तद्वयमाह - ||७|| Mell le Heall Rel Isll ३८९ 16ll Ilall 1151 llsil ||sil llell Hell in Education For Personal & Private Use Only Balww.iainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy