SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Poll उत्तराध्ययन सूत्रम् ३९० Isll Jell llell Ioll | औरभ्रीयनाम सप्तममध्ययनम् || lein lil Isil leil Ioll lish Isil ||६|| Isl जहा कागणिए हेर्ड, सहस्सं हारए नरो । अपत्थं अंबगं भुञ्चा, राया रजं तु हारए ।।११।। व्याख्या - यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'हेउंति' हेतोः कारणात्सहस्रं दशशतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासो सम्प्रदायः - तथा हि दुर्गत: कोऽपि, भ्रामं भ्रामं महीतले । उपायैर्विविधैर्निष्क-सहस्रं समुपार्जयत् ।।१।। ववले सह सार्थेन, तदादाय गृहं प्रति । जन्मभूमिर्जन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ।।२।। विधाय काकिणीरेक-रूपकस्य स चाध्वनि । एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ।।३।। अन्यदा काकिणीमेका, विस्मार्य क्वापि सोऽचलत् । दूरंगतश्च तां स्मृत्वा, चेतसीति व्यचिन्तयत् ।। ४ ।। काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे । इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् ।।५।। तदेककाकिणीहेतो-रन्यरूपकभेदनम् । प्रातर्भावीति तामेव, व्याघुट्य द्रुतमानये ।।६।। ध्यात्वेति क्वापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् । न्यवतिष्ट विमूढा हि, स्वल्पार्थं भूरिहारिणः ! ।।७।। गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् । तस्मिन् गते तु तं हत्वा, ततस्तूर्णं स नष्टवान् ।।८।। सोऽथ तद्विस्मृतिस्थान-मवाप्तो दुःस्थपूरुषः । तत्रागतेन केनापि, हतां न प्राप काकिणीम् ।।९।। ततोऽसौ द्रव्यनकुल-स्थापनस्थानमागतः । नापश्यत्तत्र तमपि, धूर्तधाम्नीव सूनृतम् ।।१०।। sil lirail ||sil llell llol | llel llsil lol ३९० Jel in Ecole Isl ill wherw.jainelibrary.org For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy