SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ || ||all Wai उत्तराध्ययनकृच्छ्राल्लब्धे ततस्तस्मिन्, धने नष्टे स निर्धनः । प्राप्तप्रणष्टनयन, इवोचैर्दुःखमासदत् ।।११।। M&औरभ्रीयनाम सूत्रम् सप्तमततः स दुःखातिशयाद्विमूढमना निजं धाम जगाम निःस्व: । अल्पस्य हेतोर्बहुहारितं स्वं, निनिन्द चाऽऽपत्तटिनीनिमग्नः ।।१२।। इति ३९१ मध्ययनम् in काकिणीदृष्टान्तः । Ins तथा 'अपत्थंति' अपथ्यमाम्रफलं भुक्त्वा राजा राज्यं नृपत्वं तुरवधारणे भिन्नक्रमश्च ततो हारयेदेव, सम्भवत्येव हि तस्यापथ्यभोजिनो राज्यहारणमित्यक्षरार्थः, भावार्थस्तु सम्प्रदायादवसेयः, स चायम् - Nell तथा हि पार्थिवः कोऽपि, सहकारफलप्रियः । बहूनि बुभुजे तानि, रसनारसलोलुपः ।।१।। तेभ्योऽजीर्णमभूत्तस्य, ततो जज्ञे विसूचिका । अजीर्णं खलुः सर्वेषां, रोगाणामादिकारणम् ।।२।। ततस्तं विविधोपायै-रचिकित्संश्चिकित्सकाः, । नीरोगत्वे च जाते ते, प्रोचुरेवं महीपतिम् ।।३।। रोगोयमधुनास्माभिः, शमितोपि कथञ्चन । पुनश्चुतफलास्वादे, भावी मृत्युप्रदो द्रुतम् ।।४।। तैरित्युक्तो नृपो दध्यौ, सत्सु माकन्दशाखिषु । नाहं शक्ष्यामि हातुं तत्-फलानि रसलम्पटः ।।५।। ध्यात्वेत्यच्छेदयत्सर्वा-न्माकन्दान् विषये निजे । आत्महेतोविमूढा हि, बहूनामुपघातकाः ! ।।६।। अन्यदा प्राभृतायाती, द्वावश्वौ वक्रशिक्षितौ । आरुह्य भूपसचिवौ, वाहकेल्यां प्रजग्मतुः ।।७।। ||oll वल्गाकर्षणतस्तूर्णं, चलन्तौ च वाजिनौ । अरण्यं निन्यतुर्देश-मुल्लध्य नृपमन्त्रिणी ।।८।। 161 ||जा Isl lol Ill ||51 ३९१ ||oll llel lel Jain Education interna For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy