SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Wom foll 115 Mel Poll उत्तराध्ययनतयोश्च श्रान्तयोस्तत्र, स्वयं संस्थितयोर्नृपः । उत्तीर्य धीसखसखः', प्रविशत्क्वापि कानने ।।९।। | औरभ्रीयनाम सूत्रम् ॥6 सप्तमMell ३९२ वार्यमाणोप्यमात्येन, तत्र चूततरोस्तले । निषद्य पक्वपतिता-न्यस्पृशत्तत्फलानि सः ।।१०।। मध्ययनम् तानि चादाय जिघ्रन्तं, मन्त्रीत्यूचे महीधवम् । अपथ्याहारतो जन्तु-विनश्यति विषादिव ।।११।। तद्दर्शनं स्पर्शनञ्चा-घ्राणञ्चैषां न तेऽर्हति । स्त्रीणामिवैषां स्पर्शादी, मनःस्थैर्य हि नो भवेत् ।।१२।। ilsil ilsil स्थैर्याभावे च भोगोऽपि, स्यादेषां जीवितापहः । तत्किम्पाकफलानीव, त्याज्यान्येतान्यपि प्रभो ! ।।१३।। Isl तेनेत्युक्तोऽपि को दोष: ?, स्यादेभिरिति चिन्तयन् । बुभुजे तानि भूपो हि, दुस्त्यजा रसगृद्धता ! ।।१४।। Moll oll सुप्तसिंह इव दण्डघट्टना-दुत्थितो लघु ततः फलाशनात् । आमयः स नृपतिं व्यनाशय-न ह्यपथ्यनिघस: शुभावहः ।।१९।। इत्यपथ्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थः ।। ११।। एवं दृष्टान्तद्वयमभिधाय दान्तिकयोजनामाह - Moll Poll एवं माणुस्सगा कामा, देवकामाणमंतिए । सहस्सगुणिआ भुजो, आउं कामा य दिब्विआ ।।१२।। sil व्याख्या - एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यका: कामा विषया देवकामानामन्तिके समीपे किमित्येवमत आहell सहस्रगुणिता: सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति सम्बन्धः, भूयो बहून् वारान् मनुष्यायुः कामापेक्षया इति शेषः, आयुर्जीवितं । luoll१. मंत्रिसहितः ।। llol ||७ ३९२ ||७|| || Jel lel lifoll ell leu in Education International For Personal & Private Use Only Mollisinesbrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy