________________
Wom
foll
115
Mel
Poll
उत्तराध्ययनतयोश्च श्रान्तयोस्तत्र, स्वयं संस्थितयोर्नृपः । उत्तीर्य धीसखसखः', प्रविशत्क्वापि कानने ।।९।।
| औरभ्रीयनाम सूत्रम् ॥6
सप्तमMell ३९२ वार्यमाणोप्यमात्येन, तत्र चूततरोस्तले । निषद्य पक्वपतिता-न्यस्पृशत्तत्फलानि सः ।।१०।।
मध्ययनम् तानि चादाय जिघ्रन्तं, मन्त्रीत्यूचे महीधवम् । अपथ्याहारतो जन्तु-विनश्यति विषादिव ।।११।। तद्दर्शनं स्पर्शनञ्चा-घ्राणञ्चैषां न तेऽर्हति । स्त्रीणामिवैषां स्पर्शादी, मनःस्थैर्य हि नो भवेत् ।।१२।।
ilsil
ilsil स्थैर्याभावे च भोगोऽपि, स्यादेषां जीवितापहः । तत्किम्पाकफलानीव, त्याज्यान्येतान्यपि प्रभो ! ।।१३।।
Isl तेनेत्युक्तोऽपि को दोष: ?, स्यादेभिरिति चिन्तयन् । बुभुजे तानि भूपो हि, दुस्त्यजा रसगृद्धता ! ।।१४।।
Moll
oll सुप्तसिंह इव दण्डघट्टना-दुत्थितो लघु ततः फलाशनात् । आमयः स नृपतिं व्यनाशय-न ह्यपथ्यनिघस: शुभावहः ।।१९।। इत्यपथ्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थः ।। ११।। एवं दृष्टान्तद्वयमभिधाय दान्तिकयोजनामाह -
Moll
Poll एवं माणुस्सगा कामा, देवकामाणमंतिए । सहस्सगुणिआ भुजो, आउं कामा य दिब्विआ ।।१२।।
sil व्याख्या - एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यका: कामा विषया देवकामानामन्तिके समीपे किमित्येवमत आहell सहस्रगुणिता: सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति सम्बन्धः, भूयो बहून् वारान् मनुष्यायुः कामापेक्षया इति शेषः, आयुर्जीवितं । luoll१. मंत्रिसहितः ।।
llol ||७
३९२
||७||
||
Jel
lel
lifoll
ell
leu in Education International
For Personal & Private Use Only
Mollisinesbrary.org