SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् 6 सप्तम ३८७ leel llell Isll ||sil ||sil llol ततो व्यात्ताननः कृष्ट-जिह्वाग्रो विह्वलेक्षणः । हतोऽस्मत्स्वामिना दीनः, स मेषो विस्वरं रसन् ! ।।१७।। ill औरभ्रीयनाम तां दशां तस्य दृष्ट्वाहं, न पयः पातुमुत्सहे । भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिता ! ।।१८।। मध्ययनम् धेनुर्जगौ सुत ! तदैव मया तवोक्त-मूर्णायुपोषणमिहातुरदानदेश्यम् । तत्तस्य दुःखमपहाय धृति विधाय, मां प्रश्रुतामनुगृहाण गृहाण दुग्धम् ।।१९।। इत्युरभ्र दृष्टान्त इति सूत्रार्थः ।।३।। एवं दृष्टान्तमुक्त्वा तमेवानुवदन् दार्टान्तिकयोजनामाह - जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिट्टे, ईहइ नरयाउअं ।। ४।। व्याख्या - यथा येन प्रकारेण खलु निश्चये स इति पूर्वोक्तस्वरूप उरभ्र आदेशाय प्राघूर्णकार्थं समीहितोऽसावादेशाय भावीति कल्पितः सन् l आदेशं परिकाङ्क्षतीत्यनुवर्तते, एवमनेनैव न्यायेन बालो मूढः, अधर्मः पापमिष्टो यस्यासौ अधर्मेष्टः, यद्वा अतिशयेनाधर्मोऽधर्मिष्टः, ईहते वाञ्छति तदनुकूलाचरणेन नरकायुष्कं नरकजीवितमिति सूत्रार्थः ।। ४ ।। उक्तमेवार्थं प्रपञ्चयन् सूत्रत्रयमाह - हिंसे बाले मुसावाई, अद्धाणंमि विलोवए । अन्नऽदत्तहरे तेणे, माई कनु हरे सढो ।।५।। इत्थीविसयगिद्धे अ, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परं दमे ।।६।। अयकक्करभोई अ, तुंदिल्ले चिअलोहिए । आउअं नरए कंखे, जहाएसं व एलए ।।७।। ३८७ liall Mail Mell Isil Well 16ll Noll lloll Nell Moll Hall www.jainelibrary.org Jan Education international For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy