________________
उत्तराध्ययन
सूत्रम्
6
सप्तम
३८७
leel llell
Isll
||sil
||sil
llol ततो व्यात्ताननः कृष्ट-जिह्वाग्रो विह्वलेक्षणः । हतोऽस्मत्स्वामिना दीनः, स मेषो विस्वरं रसन् ! ।।१७।।
ill औरभ्रीयनाम तां दशां तस्य दृष्ट्वाहं, न पयः पातुमुत्सहे । भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिता ! ।।१८।।
मध्ययनम् धेनुर्जगौ सुत ! तदैव मया तवोक्त-मूर्णायुपोषणमिहातुरदानदेश्यम् । तत्तस्य दुःखमपहाय धृति विधाय, मां प्रश्रुतामनुगृहाण गृहाण दुग्धम् ।।१९।। इत्युरभ्र दृष्टान्त इति सूत्रार्थः ।।३।। एवं दृष्टान्तमुक्त्वा तमेवानुवदन् दार्टान्तिकयोजनामाह - जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिट्टे, ईहइ नरयाउअं ।। ४।।
व्याख्या - यथा येन प्रकारेण खलु निश्चये स इति पूर्वोक्तस्वरूप उरभ्र आदेशाय प्राघूर्णकार्थं समीहितोऽसावादेशाय भावीति कल्पितः सन् l आदेशं परिकाङ्क्षतीत्यनुवर्तते, एवमनेनैव न्यायेन बालो मूढः, अधर्मः पापमिष्टो यस्यासौ अधर्मेष्टः, यद्वा अतिशयेनाधर्मोऽधर्मिष्टः, ईहते वाञ्छति तदनुकूलाचरणेन नरकायुष्कं नरकजीवितमिति सूत्रार्थः ।। ४ ।। उक्तमेवार्थं प्रपञ्चयन् सूत्रत्रयमाह -
हिंसे बाले मुसावाई, अद्धाणंमि विलोवए । अन्नऽदत्तहरे तेणे, माई कनु हरे सढो ।।५।। इत्थीविसयगिद्धे अ, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परं दमे ।।६।। अयकक्करभोई अ, तुंदिल्ले चिअलोहिए । आउअं नरए कंखे, जहाएसं व एलए ।।७।।
३८७
liall
Mail Mell Isil
Well
16ll Noll lloll
Nell Moll Hall
www.jainelibrary.org
Jan Education international
For Personal & Private Use Only