SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ foll || lal उत्तराध्ययन सूत्रम् ६६३ ||७|| Isl 6 छब्भागं ऊणगं कुज्जा ।।१।।" इत्यागमोक्तमानान्वितमाहारमिति शेषः, काले प्रस्तावे, यात्रार्थं संयमनिर्वाहार्थं न तु रूपाद्यर्थ, प्रणिधानवान् ब्रह्मचर्यसमाधि मनःस्वास्थ्योपेतो न तु रागद्वेषवशगा भुञ्जीतेति योगः । तु शब्दस्योत्तरस्येह सम्बन्धान तु न पुनरतिमात्रं मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्यरतः सदा, स्थानानिनाम Mi कदाचित्तु कारणादतिमात्राहारोप्यदुष्टः ।।८।। षोडश मध्ययनम् विभूसं परिवजिजा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ।।९।। व्याख्या - विभूषामुपकरणगतां परिवर्जयेत्, शरीरपरिमण्डनं च केशश्मश्रुसमारचनादिकं, ब्रह्मचर्यरतो भिक्षः शृङ्गारार्थ न धारयेन्न । M&l कुर्यात् ।।९।। सद्दे रूवे अ गंधे अ, रसे फासे तहेवय । पंचविहे कामगुणे, निचसो परिवजए ।।१०।। व्याख्या - व्यक्तं, नवरं-कामस्य इच्छामदनरूपस्य गुणा उपकारकाः कामगुणास्तानिति सूत्रदशकार्थः ।।१०।। अथ यत्पूर्व प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तदेव दृष्टान्तेन स्पष्टयितुमाह - आलओ थीजणाइण्णो, थीकहा य मणोरमा । संथवो चेव नारीणं, तासिं इंदिअदरिसणं ।।११।। व्याख्या - सुगम, नवरं - 'संथवोत्ति' संस्तव एकासनभोगादिना परिचयः ।।११।। ||oll ||७॥ || Iroll ||ll ial isi in Economia For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy