________________
||5
Ja
उत्तराध्ययन-
सूत्रम्
el IGN llell loll
६६४
ils
lell
mell
lol
lal कुइअं रुइअंगीअं, सहसा भुत्तासिआणि अ । पणि भत्तपाणं च, अइमायं पाणभोअणं ।।१२।।
icol ब्रह्मचर्यसमाधि Ill
का स्थानानिनाम व्याख्या - स्पष्टमेव, नवरं 'भुत्तासिआणित्ति' भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि भोगरूपाणि, आसितानि स्त्र्यादिभिरेव का
षोडशii सहावस्थानानि, हास्याधुपलक्षणञ्चैतत् ।।१२।। Illl
6 मध्ययनम् ||60
गत्तभूसणमिटुं च, कामभोगा य दुज्जया । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ।।१३।। || व्याख्या - गात्रभूषणमिष्टं चेति चशब्दोऽप्यर्थः, तत इष्टमपि वाञ्छितमपि, आस्तां कृतं, कामौ रूपशब्दो, भोगाश्च गन्धाद्याः ॥ ilel Hel कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् स्त्र्यादेश्च, आत्मगवेषिणो विषं तालपुटं यथा । यथा हि तालपुटविषं सद्योघातित्वेन दारुणविपाकं ॥ Mall तथा मोक्षार्थिनां स्त्रीजनाकीर्णालयाद्यपि, शङ्काकाङ्क्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयार्थः ।।१३।। अथ
6 निगमयितुमाह - III
दुजए कामभोगे अ, निचसो परिवजए । संकट्ठाणाणि सव्वाणि, वजिजा पणिहाणवं ।।१४।।
व्याख्या - दुर्जयान् कामभोगान् नित्यं परिवर्जयेत्, प्राच्यचशब्दस्य भिन्नक्रमस्येह योगाच्छङ्कास्थानानि च सर्वाणि पूर्वोक्तानि दशापि वर्जयेत्, प्रणिधानवानेकाग्रमनाः ।।१४।। एतद्वर्जकश्च किं कुर्यादित्याह -
llel
llol
el
||sil
16ll
Islil leil
llel Isl
Isil Hall
Hai in Education International
lall
For Personal & Private Use Only
www.jainelibrary.org