SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ ||5 Ja उत्तराध्ययन- सूत्रम् el IGN llell loll ६६४ ils lell mell lol lal कुइअं रुइअंगीअं, सहसा भुत्तासिआणि अ । पणि भत्तपाणं च, अइमायं पाणभोअणं ।।१२।। icol ब्रह्मचर्यसमाधि Ill का स्थानानिनाम व्याख्या - स्पष्टमेव, नवरं 'भुत्तासिआणित्ति' भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि भोगरूपाणि, आसितानि स्त्र्यादिभिरेव का षोडशii सहावस्थानानि, हास्याधुपलक्षणञ्चैतत् ।।१२।। Illl 6 मध्ययनम् ||60 गत्तभूसणमिटुं च, कामभोगा य दुज्जया । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ।।१३।। || व्याख्या - गात्रभूषणमिष्टं चेति चशब्दोऽप्यर्थः, तत इष्टमपि वाञ्छितमपि, आस्तां कृतं, कामौ रूपशब्दो, भोगाश्च गन्धाद्याः ॥ ilel Hel कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् स्त्र्यादेश्च, आत्मगवेषिणो विषं तालपुटं यथा । यथा हि तालपुटविषं सद्योघातित्वेन दारुणविपाकं ॥ Mall तथा मोक्षार्थिनां स्त्रीजनाकीर्णालयाद्यपि, शङ्काकाङ्क्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयार्थः ।।१३।। अथ 6 निगमयितुमाह - III दुजए कामभोगे अ, निचसो परिवजए । संकट्ठाणाणि सव्वाणि, वजिजा पणिहाणवं ।।१४।। व्याख्या - दुर्जयान् कामभोगान् नित्यं परिवर्जयेत्, प्राच्यचशब्दस्य भिन्नक्रमस्येह योगाच्छङ्कास्थानानि च सर्वाणि पूर्वोक्तानि दशापि वर्जयेत्, प्रणिधानवानेकाग्रमनाः ।।१४।। एतद्वर्जकश्च किं कुर्यादित्याह - llel llol el ||sil 16ll Islil leil llel Isl Isil Hall Hai in Education International lall For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy