________________
उत्तराध्ययन
सूत्रम् ६६५
धम्माराम चरे भिक्खू, धिइमं धम्मसारही । धम्मारामरए दंते, बंभचेर समाहिए ।।१५।।
॥ ब्रह्मचर्यसमाधि
is स्थानानिनाम व्याख्या - धर्म एव दुःखसन्तापतप्तानां निर्वृत्तिहेतुत्वादिष्टफलदानाञ्च आराम इव धर्मारामस्तत्र चरेत् प्रवर्तेत भिक्षुर्मुनिः, धृतिर्मनःस्वास्थ्यं ।
षोडशतद्वान्, धर्मसारथिरन्येषामपि धर्म प्रवर्त्तयिता, धर्म आरमन्ते इति धर्मारामाः सुसाधवस्तेषु रतो न त्वेकाकित्वे धर्मारामरतो दान्त उपशान्त:, ब्रह्मचर्य ।
मध्ययनम् o समाहितः समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रार्थः ।। १५ ।। अथ ब्रह्मचर्यमाहात्म्यमाह -
देवदाणव गंधव्वा, जक्खरक्खसकिन्नराः । बंभयारिं नमसंति, दुक्करं जे करंति ते ।।१६।।
व्याख्या - देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, सकलदेवजात्युपलक्षणमेतत्, एते सर्वेपि ब्रह्मचारिणं मुनिं नमस्यन्ति दुष्करं दुरनुचरं । ॥ प्रक्रमाद् ब्रह्मचर्यं 'जेकरंति तेत्ति' सूत्रत्वाद्यः करोति पालयति तमिति सूत्रार्थः ।।१६।। अध्ययनार्थोपसंहारमाह -
एस धम्मे धुवे निछे, सासए जिणदेसिए । सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरेत्ति बेमि ।।१७।। ___ व्याख्या - एष पूर्वोक्तो धर्मो ब्रह्मचर्यरूपो ध्रुवः स्थिरः परवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, नित्यत्रिकालभावित्वात्, il शाश्वतोऽनवरतभवनात, एकाथिकानि वा एतानि, जिनर्देशितः प्रोक्तो जिनदेशितः, अस्य त्रैकालिकं फलमाह-सिद्धाः पूर्वमनन्ताः, सिध्यन्ति
६६५
Join Education
For Personal & Private Use Only
roinwww.jainelibrary.org