SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ Hel उत्तराध्ययन- सूत्रम् ६६२ || कार्यो न तु रागवशात्पुनः पुनस्तदेव वीक्षितव्यं । यदुक्तं – “अशक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ब्रह्मचर्यसमाधि ।।१।। इति ।।४।। is स्थानानिनाम षोडशकुइअं रुइअंगीअं, हसिअं थणिअकंदिरं । बंभचेररओ थीणं, सोअगिज्झं विवजए ।।५।। मध्ययनम् व्याख्या - कूजितादि प्राग व्याख्यातं कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत् शेषं स्पष्टम् ।।५।। हासं किडं रई दप्पं, सहसावत्तासिआणि अ । बंभचेररओ थीणं, नाणुचिंते कयाइवि ।।६।। व्याख्या - हास्यं प्रतीतं, क्रीडां द्यूतरमणादिरूपां, रतिं कान्ताङ्गसङ्गजनितां प्रीति, दर्प मानिनीमानदलनोत्थं गर्व, सहसाऽपत्रासितानि च foll पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनादीनि प्राकृतानीति शेषः, शेष व्यक्तं ।।६।। पणिअं भत्तपाणं च, खिप्पं मयविवड्डणं । बंभचेररओ भिक्खू, निश्चसो परिज्जए ।।७।। व्याख्या - स्पष्टं, नवरं-मदः कामोद्रेक: ।।७।। धम्मलद्धं मिअं काले, जतत्थं पणिहाणवं । नाइमत्तं तु भुंजेज्जा, बंभचेररओ सया ।।८।। व्याख्या - धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्ध, मितं "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाऊ-परिआरणट्ठा ६६२ || lol Illl lol ||oll ill loll lcil lel foll llol Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy