________________
Hel
उत्तराध्ययन-
सूत्रम् ६६२
||
कार्यो न तु रागवशात्पुनः पुनस्तदेव वीक्षितव्यं । यदुक्तं – “अशक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ब्रह्मचर्यसमाधि ।।१।। इति ।।४।।
is स्थानानिनाम
षोडशकुइअं रुइअंगीअं, हसिअं थणिअकंदिरं । बंभचेररओ थीणं, सोअगिज्झं विवजए ।।५।।
मध्ययनम् व्याख्या - कूजितादि प्राग व्याख्यातं कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत् शेषं स्पष्टम् ।।५।। हासं किडं रई दप्पं, सहसावत्तासिआणि अ । बंभचेररओ थीणं, नाणुचिंते कयाइवि ।।६।।
व्याख्या - हास्यं प्रतीतं, क्रीडां द्यूतरमणादिरूपां, रतिं कान्ताङ्गसङ्गजनितां प्रीति, दर्प मानिनीमानदलनोत्थं गर्व, सहसाऽपत्रासितानि च foll पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनादीनि प्राकृतानीति शेषः, शेष व्यक्तं ।।६।।
पणिअं भत्तपाणं च, खिप्पं मयविवड्डणं । बंभचेररओ भिक्खू, निश्चसो परिज्जए ।।७।। व्याख्या - स्पष्टं, नवरं-मदः कामोद्रेक: ।।७।। धम्मलद्धं मिअं काले, जतत्थं पणिहाणवं । नाइमत्तं तु भुंजेज्जा, बंभचेररओ सया ।।८।। व्याख्या - धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्ध, मितं "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाऊ-परिआरणट्ठा
६६२
||
lol
Illl lol ||oll ill
loll lcil
lel
foll
llol Jain Education International
For Personal & Private Use Only
www.jainelibrary.org