SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Nel उत्तराध्ययन सूत्रम् Mel नमिप्रव्रज्यानाम नवमlol मध्ययनम् ४८३ अथात्रापि तदानीतं, स्यात्केनापीति चेत्तदा । तस्य प्राग् निर्णयः कार्य-स्तद्रोमस्फुरणादिना ।। ५०।। तं विना तु क्षिपन् पाणि-मस्मिंस्त्वं मूढ एव हि ! । ततो वादीनृपः सत्य-महं पादस्तुरीयकः ।।५१।। दध्यौ च भूपतिरहो !, अस्या वचनचातुरी । अहो बुद्धिरहोरूपमहो लावण्यमद्भुतम् ।।५२।। पाणौकृत्य तदेनां स्वं, करोमि सफलं जनुः । ध्यायन्निति निजं धाम, ययौ नृपतिरुत्सुकः ।।५३।। तातं प्रभोज्य तस्याञ्च, गतायां स्वगृहे नृपः । प्रेषीचित्राङ्गदाभ्यणे, श्रीगुप्ताभिधधीसखम् ।। ५४।। तेनार्थितः पार्थिवार्थ, कनी कनकमञ्जरीम् । चित्राङ्गदोवदद्युक्त-मदः किन्त्वस्मि निर्धनः ।। ५५।। तद्विवाहोत्सवं राज्ञः, पूजाञ्च विदधे कथम् ? । दुःस्थानां ह्युदरापूर्ति-रपि कृच्छ्रेण जायते ! ।। ५६।। सचिवेनाथ तद्वाक्ये, राज्ञः प्रोक्ते नृपोपि हि । धनधान्यहिरण्याद्यै-स्तस्य गेहमपूरयत् ।।५७।। शुभे चाह्नि महीशस्ता-मुपयेमे महामहै: । ददौ च तस्यै प्रासादं, दासाद्यं च परिच्छदम् ।।५८।। तस्य राज्ञोऽभवन् राज्यो, बहुलास्तासु चान्वहम् । भूपतेर्वाससौधेगा-देकैका स्वस्ववारके ।। ५९।। तस्मिन्दिने तु भूपेना-दिष्टा कनकमञ्जरी । ययौ दास्या समं राज्ञो, गेहं भूषणभूषिता ।।६।। तत्रागमयमाना सा, नृपं तस्थौ तु विष्टरे । राज्यागते च विनय-मभ्युत्थानादिकं व्यधात् ।। ६१।। भूपेऽथ सुप्ते शय्याया-मेवं मदनिकाभिधा । पूर्वसङ्केतिता दासी, जगौ कनकमञ्जरीम् ।। ६२।। || || ४८३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy