________________
उत्तराध्ययन
सूत्रम्
४८२
ITTTTTOSTS
Jain Education International
केऽन्ये त्रयः कथञ्चाहं, तुर्यः ? इत्यवनीभृता । पृष्टा सा पुनरित्यूचे, तं राजानमजानती ।। ३७ ।। अहं चित्राङ्गदाह्वस्य, वृद्धचित्रकृतः सुता । इहस्थस्य पितुर्हेतो-रायान्त्यादाय भोजनम् ।। ३८ ।। रंहसा भूयसा वाहं, वाहयन्तं चतुष्पथे । अद्यैकं मर्त्यमद्राक्षं स मूर्खः प्रथमो मतः ।। ३९ ।। (युग्मम् ) राजमार्गो हि बालस्त्री-वृद्धाद्यैः सङ्कुलो भवेत् । इति तत्र जवेनाश्वान्, वाहयन्ति न धीधनाः ।। ४० ।। निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् । खट्वायामादिमः पादः, कथ्यते बालिशाग्रणीः । । । ४१ ।। द्वितीयस्तु महीपालो - ऽविज्ञातपरवेदनः । शिल्पिनां वेश्मतुल्यांश-र्योऽदाचित्रयितुं सभाम् ।। ४२ ।। सन्ति चित्रकृतोऽनेके-ऽन्येषु सर्वेषु वेश्मसु । मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्च विद्यते ।। ४३ ।। तस्याप्यन्यैः सह समं, भूपो भागं प्रकल्पयन् । द्वितीयः प्रोच्यते मूढ- स्तृतीयस्तु पिता मम ! ।। ४४ ।। स हि पूर्वार्जितं सर्वं, बुभुजे चित्रयन् सभाम् । विनार्जनां भुज्यमानं, वित्त हि स्यात्कियच्चिरम् ? ।। ४५ ।। अथ यत्किञ्चिदादाया-गतायां मयि भोजनम् । स याति देहचिन्तायै, न तु पूर्वं करोति ताम् ।। ४६ ।। ततश्च शीतलीभूतं, तद्भोज्यं विरसं भवेत् । सदन्नेपि हि शीते स्या- द्वैरस्यं किं पुनः परे ? ।। ४७ ।। तादृशं च विधायानं, भुञ्जानो मत्पिताऽनिशम् । तृतीयः प्रोच्यते जाल्म-श्चतुर्थस्तु भवान्मतः ! ।। ४८ ।। आगमो हि कदाप्यत्र न सम्भवति केकिनाम् । तत्स्यात्कौतस्कुतः पात- स्तत्पिच्छस्येह कुट्टिमे ? ।। ४९ ।।
For Personal & Private Use Only
STANDOOOOOOO
नमिप्रव्रज्यानाम
TDS టైటెడ్ లే వా వా వా వా వా వాత తో
॥६॥
नवम
मध्ययनम्
४८२
www.jainelibrary.org