SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४८१ lol lish || ल नमिप्रव्रज्यानाम नवममध्ययनम् यावन्ति वो गृहाणि स्यु- गैस्तावन्मितैरियम् । चित्रणीया सभा चित्र-श्चित्रश्चित्रैकहेतुभिः ।।२४।। प्रमाणमाज्ञेत्युक्त्वाथ, नेके चित्रकृतोपि ताम् । आरेभिरे चित्रयितुं, करस्तेषां स एव हि ।। २५।। तत्र चैको जरी चित्र-करश्चित्राङ्गदाभिधः । अचित्रयत्सभां नित्य-मसहायः सुतोज्झितः ।। २६ ।। तस्य चैकाभवत्पुत्री, नाम्ना कनकमञ्जरी । रूपयौवनचातुर्य-कलासर्वस्वसेवधिः ।। २७ ।। सा प्रत्यहं सभास्थस्य, गत्वा भक्तमदात् पितुः । स तु तस्यामागताया-मगानित्यं बहिर्भुवि ।। २८।। अन्येधुर्भक्तमादाय, प्रस्थिता सा जनाकुले । राज्यमार्गे ययौ याव-त्कनी मन्थरगामिनी ।। २९ ।। तावत्तत्र जवेनाद्रि-वाहिनीपूरजिष्णुना । वाहयन्तं हयं भूप-मश्ववारं ददर्श सा ।। ३०।। ततो भीता प्रणष्टा सा, गते तत्र सभामगात् । सभक्तामागतां तां च, वीक्ष्य वृद्धो बहिर्ययो ।।३१।। तस्य पुत्री तु तत्रस्था, कौतुकात्कुट्टिमेऽलिखत् । विविधैर्वर्णकैरेकं, केकिपिच्छं यथास्थितम् ।।३२।। अत्रान्तरे सभां द्रष्टुं, तत्रायातो महीपतिः । तत्केकिपिच्छमादातुं, चिक्षेप करमञ्जसा ।। ३३ ।। तत्पिच्छं तत्करे नागा-नखभङ्गस्त्वजायत । प्रवृत्तिर्हि विना तत्त्व-ज्ञानं स्यानिष्फला नृणाम् ।।३४।। ततो विलक्ष क्ष्मापालं, वीक्षमाणमितस्ततः । सविलासं विहस्येति, प्रोचे कनकमञ्जरी ।। ३५ ।। मञ्चको हि त्रिभिः पादः, सुस्थितो न भवेदिति । पश्यन्त्यास्तुर्यपादं मे, तुर्यमूर्योऽमिलद्धवान् ।।३६।। islil Isil IIsl liell lle-law.ininelibrary.org in Eco For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy