SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४८० ||६॥ ||ll llell llol liol नमिप्रव्रज्यानाम नवममध्ययनम् रात्रिवासाय चारूढो, गिरिमेकं महीपतिः । ददर्शकं दर्शनीय, प्रासादं सप्तभूमिकम् ।।११।। तस्य मध्ये प्रविष्टश्चा-द्राक्षीदेकां मृगेक्षणाम् । रूपलावण्यतारुण्य-तिरस्कृतरतिश्रियम् ।। १२।। ससम्भ्रमं समुत्थाय, प्रमोदभरमेदुरा । ददौ साप्यासनं तस्मै, सोऽपि तस्मिन्नुपाविशत् ।।१३।। मिथस्तावन्वरज्येतां, क्षणाइतीकृतेक्षणौ । अन्योन्यदर्शनोद्भूत-प्रेहावेशहतत्रपौ ।।१४।। कासि त्वं ? सुभगे ! किञ्च, तिष्ठस्येकाकिनी वने ? । अथेति भूभुजा पृष्टा, सोत्कण्ठं सैवमब्रवीत् ।।१५।। भवनेस्मिन्वेदिकायां, पूर्वमुद्वह मां प्रभो ! । पश्चात्स्वस्थमनाः सर्वं, वक्ष्ये वृत्तान्तमात्मनः ।। १६ ।। तत्कर्णामृतमाकर्ण्य, वाक्यं तस्या धराधिपः । सरसं भोजनं प्राप्य, बुभुक्षुरिव पिप्रिये ।।१७।। भवने तत्र सानन्दं, प्रविष्टश्च जिनालयम् । सोऽपश्यत्तस्य तु पुरो, वेदिका शुभवेदिकाम् ।।१८।। ततो नत्वा जिनं सन्ध्या-समये वेदिकां गतः । गान्धर्वेण विवाहेनो-:शस्तामुदुवाह सः ।।१९।। ततो वासगृहे गत्वा,विलासविविधैः सुखम् । अतिवाह्य निशां प्रात-स्तो जिनेन्द्रं प्रणेमतुः ।। २०।। राज्ञः सिंहासनस्थस्यो-पविष्टार्धासने मुदा । साथ राज्ञा जगौ राजन् !, वार्ता मे श्रूयतामिति ।। २१।। अत्रैव भरतक्षेत्रे, शालिलक्ष्मीविभूषिते । क्षितिप्रतिष्ठितपुरे-ऽभवद्विजितशत्रुराट् ।। २२।। स चान्यदा सभामेकां, कारयित्वा मनोहराम् । सर्वा चित्रकरश्रेणी-माहूयेवमवोचत ।। २३।। | leil Mall ४८० llell leli ||slil For Person Pause Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy