SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Hel उत्तराध्ययन सूत्रम् ४७९ नमिप्रव्रज्यानाम नवममध्ययनम् le el ||el ||Gl ||Gll Isil litel lall iral liel lish 6 निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयात्क्रियाम्प्रति प्रवीणाः, तादृशाश्च सन्तो विनिवर्तन्ते उपरमन्ते 'भोगेसुत्ति' भोगेभ्यो यथा स नमी डा राजर्षिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ।। ६२।। इति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेष प्रस्तूयते, तश्चेदं - अथ नग्गतिसज्ञस्य, सम्बुद्धस्याम्रपादपात् । तुर्यप्रत्येकबुद्धस्य, कथां वक्ष्यामि तद्यथा ।।१।। अत्रैव भरतक्षेत्रे, देशे गान्धारसञ्जके । श्रीपाण्डुवर्धनपुरे, राजा सिंहरथोऽभवत् ।।२।। ||७|| अन्यदा तस्य भूभर्तु-विश्वावुत्तरापथात् । उपायने समायातौ, शक्रवाजिविजित्वरो ।।३।। तयोर्मध्ये बभूवैक-स्तुरङ्गो वक्रशिक्षितः । तमारोहन्नृपो दैवाद्, द्वितीयं तु तदङ्गजः ।। ४ ।। तत: सैन्यान्वितो राजा, निर्गत्य नगराबहिः । वाहकेलीगतो वाह-वाहनार्थं प्रचक्रमे ।।५।। प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच तम् । ततः स तुरगः सिन्धु-पूरादप्यचलद्रुतम् ।।६।। तं रक्षितुं नृपो वल्गा-माचकर्ष यथा यथा । तथा तथा हयो जज्ञे, जवन: पवनादपि ।।७।। गच्छन्नेवं योजनानि, द्वादशातिगतो हयः । तमरण्येऽनयनद्याः, पूरस्तरुमिवोदधौ ।।८।। आकृष्याकृष्य निर्विण्णो, वल्गां तत्रामुचनृपः । तुरङ्गमोपि तत्रैव, तस्थौ तत्क्षणमात्मना ।।९।। ततस्तं वाजिनं ज्ञात्वा, भूशक्रो वक्रशिक्षितम् । बद्ध्वा क्वापि द्रुमे भ्राम्यन्, प्राणवृत्तिं व्यधात्फलेः ।।१०।। Isl all ||sl icl ||७|| Woh llell llell ||७ llell llol liGll el Jell Del Isl ४७९ asi Join Education in the For Personal Price Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy