________________
Hel
उत्तराध्ययन
सूत्रम् ४७९
नमिप्रव्रज्यानाम
नवममध्ययनम्
le el
||el
||Gl ||Gll Isil
litel lall iral
liel lish
6 निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयात्क्रियाम्प्रति प्रवीणाः, तादृशाश्च सन्तो विनिवर्तन्ते उपरमन्ते 'भोगेसुत्ति' भोगेभ्यो यथा स नमी डा राजर्षिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ।। ६२।। इति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेष प्रस्तूयते, तश्चेदं -
अथ नग्गतिसज्ञस्य, सम्बुद्धस्याम्रपादपात् । तुर्यप्रत्येकबुद्धस्य, कथां वक्ष्यामि तद्यथा ।।१।।
अत्रैव भरतक्षेत्रे, देशे गान्धारसञ्जके । श्रीपाण्डुवर्धनपुरे, राजा सिंहरथोऽभवत् ।।२।। ||७||
अन्यदा तस्य भूभर्तु-विश्वावुत्तरापथात् । उपायने समायातौ, शक्रवाजिविजित्वरो ।।३।। तयोर्मध्ये बभूवैक-स्तुरङ्गो वक्रशिक्षितः । तमारोहन्नृपो दैवाद्, द्वितीयं तु तदङ्गजः ।। ४ ।। तत: सैन्यान्वितो राजा, निर्गत्य नगराबहिः । वाहकेलीगतो वाह-वाहनार्थं प्रचक्रमे ।।५।। प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच तम् । ततः स तुरगः सिन्धु-पूरादप्यचलद्रुतम् ।।६।। तं रक्षितुं नृपो वल्गा-माचकर्ष यथा यथा । तथा तथा हयो जज्ञे, जवन: पवनादपि ।।७।। गच्छन्नेवं योजनानि, द्वादशातिगतो हयः । तमरण्येऽनयनद्याः, पूरस्तरुमिवोदधौ ।।८।। आकृष्याकृष्य निर्विण्णो, वल्गां तत्रामुचनृपः । तुरङ्गमोपि तत्रैव, तस्थौ तत्क्षणमात्मना ।।९।। ततस्तं वाजिनं ज्ञात्वा, भूशक्रो वक्रशिक्षितम् । बद्ध्वा क्वापि द्रुमे भ्राम्यन्, प्राणवृत्तिं व्यधात्फलेः ।।१०।।
Isl
all
||sl icl ||७||
Woh
llell llell
||७
llell
llol
liGll
el Jell Del
Isl
४७९
asi
Join Education in the
For Personal Price Use Only