SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४७८ Isl rel Iol तो वंदिऊण पाए, चक्कंकुसलक्खणे मुनिवरस्स । आगासेणुप्पइओ, ललिअचवलकुंडलतिरीडी ।। ६०।। 6 नमिप्रव्रज्यानाम ||5| नवमव्याख्या - ततस्तदनन्तरं वन्दित्वा पादौ चक्राङ्कशलक्षणो मुनिवरस्य आकाशेन उत्पतितः स्वर्गाभिमुखं गतः ललिते च ते सविलासतया l मध्ययनम् MS चपले चञ्चलतया ललितचपले तादृशे कुण्डले यस्य स ललितचपलकुण्डलः स चासौ किरीटी च मुकुटवान् ललितचपलकुण्डलकिरीटीति सूत्रार्थः । 6 ।।६०।। शक्रेणैवं स्तूयमानः स मुनिः किमुत्कर्ष व्यधादुत नेत्याह - IISI नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामण्णे पज्जुवट्ठिओ ।। ६१।। व्याख्या - नमिर्नमयति स्वतत्त्वभावनया प्रबं करोत्यात्मानं स्वं नतूत्सेकं नयति । उक्तञ्च - "संतगुणकित्तणेणवि पुरिसा लजंति जे Mel महासत्ता । इअरा पुण अलिअपसंसणेवि हिअए न मायति ।।१।।" किम्भूतो नमिः ? साक्षात्प्रत्यक्षीभूय शक्रेण चोदितः प्रेरित: त्यक्त्वा गेहं If वइदेहित्ति' सूत्रत्वाद्विदेही विदेहदेशाधीशः श्रामण्ये पर्युपस्थितः उद्यतो न तु तत्प्रेरणयापि धर्माद्विच्युतोऽभूदिति भाव इति सूत्रार्थः ।।६१।। I अथामुष्य मुनिमुख्यस्य दृष्टान्तेनोपदेशमाह - एवं करिति संबुद्धा, पंडिआ पविअक्खणा । विणिअटुंति भोगेसु, जहा से नमी रायरिसित्ति बेमि ।। ६२।। व्याख्या - एवमिति यथामुना नमिनाम्ना मुनिना निश्चलत्वं कृतं तथाऽन्येपि कुर्वन्ति, कीदृशा ? सम्बुद्धा अवगततत्वाः, पण्डिता ४७८ || llol lle! ||61 JainEducational For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy