SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४७७ lloll ller प्राकाराट्टालकोत्सूलकादिषु मनो न विन्यस्तवान् ! तथाऽहो ! ते लोभी वशीकृतो यस्त्वं हिरण्यादिवर्द्धनाय नोदितोपि इच्छाया नमिप्रव्रज्यानाम नवमला आकाशसमत्वमेवाभिहितवान् ! ।।५६।। तथा - मध्ययनम् IIsl अहो ते अज्जवं साहु, अहो ते साहु मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ।।५७।। व्याख्या - स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, क्षान्तिः क्रोधाभावः, मुक्तिनिर्लोभतेति सूत्रद्वयार्थः ।।५७।। I इत्थं गुणः स्तुत्वा फलोपदर्शनद्वारेण स्तुतिमाह - is इहंसि उत्तमो भंते, पेचा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ।।५८।। व्याख्या - इहास्मिन् लोके असि वर्त्तसे उत्तमः उत्तमगुणान्वितत्वात्, हे भदन्त ! हे पूज्य ! 'पेञ्चत्ति' प्रेत्य परलोके भविष्यसि उत्तमः, कि 6 कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्तिं 'गच्छसित्ति' सूत्रत्वाद्गमिष्यसि, IST नीरजा निष्कर्मेति सूत्रार्थः ।।५८।। उपसंहरति - एवं अभित्थुणंतो, रायरिसिं उत्तिमाइ सद्धाए । पायाहिणं कुणंतो, पुणो पुणो वंदए सक्को ।। ५९।। व्याख्या - एवमुक्तन्यायेन अभिष्टुवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनर्वन्दते प्रणमति शक्रः ।।५९।। 1332222222 ४७७ Isl JainEducation intasion For Personal Private Use Only arem.ininesbrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy