________________
उत्तराध्ययन
सूत्रम् ४७७
lloll
ller
प्राकाराट्टालकोत्सूलकादिषु मनो न विन्यस्तवान् ! तथाऽहो ! ते लोभी वशीकृतो यस्त्वं हिरण्यादिवर्द्धनाय नोदितोपि इच्छाया नमिप्रव्रज्यानाम
नवमला आकाशसमत्वमेवाभिहितवान् ! ।।५६।। तथा -
मध्ययनम् IIsl
अहो ते अज्जवं साहु, अहो ते साहु मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ।।५७।।
व्याख्या - स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, क्षान्तिः क्रोधाभावः, मुक्तिनिर्लोभतेति सूत्रद्वयार्थः ।।५७।। I इत्थं गुणः स्तुत्वा फलोपदर्शनद्वारेण स्तुतिमाह - is इहंसि उत्तमो भंते, पेचा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ।।५८।।
व्याख्या - इहास्मिन् लोके असि वर्त्तसे उत्तमः उत्तमगुणान्वितत्वात्, हे भदन्त ! हे पूज्य ! 'पेञ्चत्ति' प्रेत्य परलोके भविष्यसि उत्तमः, कि 6 कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्तिं 'गच्छसित्ति' सूत्रत्वाद्गमिष्यसि, IST नीरजा निष्कर्मेति सूत्रार्थः ।।५८।। उपसंहरति -
एवं अभित्थुणंतो, रायरिसिं उत्तिमाइ सद्धाए । पायाहिणं कुणंतो, पुणो पुणो वंदए सक्को ।। ५९।। व्याख्या - एवमुक्तन्यायेन अभिष्टुवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनर्वन्दते प्रणमति शक्रः ।।५९।।
1332222222
४७७
Isl JainEducation intasion
For Personal Private Use Only
arem.ininesbrary.org