________________
उत्तराध्ययन
सूत्रम् ११८२
Isll
||७||
॥ साधुवेषे, अन्यलिङ्गे च शाक्यादिवेषे, गृहिलिङ्गे गृहस्थवेषे सिद्धास्तथैवेत्युक्तसमुचये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः ।।४९।। अथ जीवाजीव||७ सिद्धानेवावगाहनातः क्षेत्रतश्चाह -
विभक्तिनाम
षटत्रिंशउक्कोसोगाहणाए अ, जहन्नमज्झिमाइ अ । उड्डे अहे अतिरिअंच, समुदंमि जलंमि अ ।।५०।। ||७||
मध्ययनम् व्याख्या - उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धाः 'जहन्नमज्झिमाइ अत्ति' जघन्यावगाहनायां द्विहस्तमानायां, मध्यमावगाहनायां IST MS चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, ऊर्ध्वमूर्ध्वलोके मेरुचूलिकादौ, अधोऽधस्तादधोलोकेऽधोलौकिकग्रामरूपे, तिर्यक् च । ॥ तिर्यग्लोके, अर्द्धतृतीयद्वीपसमुद्रद्वयरूपे । तत्रापि केचित्समुद्रे सिद्धाः, जलेच नद्यादिसम्बधिनीति सूत्रार्थः ।।५० ।। इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क्व कियन्तः सिध्यन्तीत्याह - ____ दस चेव नपुंसेसु, वीसई इत्थिआसु अ । पुरिसेसु अ अट्ठसयं, समएणेगेण सिज्झई ।।५१।।
व्याख्या - अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रव्रज्यापरिणामस्याप्यभावात्, 'अट्ठसयंति' अष्टोत्तरशतम् ।।५१।। चत्तारि अ गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अट्ठसयं, समएणेगेण सिज्झइ ।।५२।। व्याख्या - स्पष्टम् ।।५२।।
११८२
lain Economia
For Personal Private Use Only