________________
उत्तराध्ययनसूत्रम्
१९८१
||६||
॥७॥ वर्णगन्धस्पर्शसंस्थानभेदैविंशत्या लब्धं शतं १०० । इत्थं स्पर्शाष्टके वर्ण ५ गन्ध २ रस ५ संस्थान ५ भेदैः सप्तदशभिर्लब्धं षट्त्रिंशं शतं ९३६ । || एवं संस्थानपञ्चके वर्णादिभेदैविंशत्या लब्धं शतं १०० । वर्णादिसर्वभङ्गकमीलने जातानि चत्वारि शतानि शीत्यधिकानि ४८२ ।। इति 'द्वात्रिंशत्सूत्रार्थ: ।। ४६ ।। अथोपसंहारद्वारेणोत्तरग्रन्थसम्बन्धमाह -
एसा अजीवपविभत्ती, समासेण विआहिआ । एत्तो जीवविभत्तिं वृच्छामि अणुपुव्वसो ।। ४७ ।।
GOOGLEGO
व्याख्या - स्पष्टम् ।। ४७ ।। प्रतिज्ञातमेवाह -
-
संसारत्थाय सिद्धाय, दुविहा जीवा विआहिआ । सिद्धाऽणेगविहा वृत्ता, तं मे कित्तयओ सुण ।। ४८ ।।
व्याख्या - संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्राल्पवक्तव्यत्वादादी सिद्धानाह-सिद्धाः अनेकविधाः प्रोक्ताः 'तं मेत्ति' तान्मे कीर्त्तयतः शृणु हे शिष्येति सूत्रार्थः ।। ४८ । । सिद्धानामनेकविधत्वमेवोपाधिभेदेनाह -
इत्थी पुरिस सिद्धाय, तहेव य नपुंसगा । सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ।। ४९ ।।
Jain Education International
व्याख्या - सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्च स्त्रीसिद्धाः, एवं पुरुषसिद्धाः, तथैव च नपुंसकसिद्धाः, स्वलिङ्गे
१ १५ सूत्रादारभ्य ४६ सूत्रपर्यन्तमवसेयम् ।।
For Personal & Private Use Only
************OD
जीवाजीवविभक्तिनाम
षटत्रिंश
मध्ययनम्
१९८१
www.jninelibrary.org