SearchBrowseAboutContactDonate
Page Preview
Page 1223
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् १९८१ ||६|| ॥७॥ वर्णगन्धस्पर्शसंस्थानभेदैविंशत्या लब्धं शतं १०० । इत्थं स्पर्शाष्टके वर्ण ५ गन्ध २ रस ५ संस्थान ५ भेदैः सप्तदशभिर्लब्धं षट्त्रिंशं शतं ९३६ । || एवं संस्थानपञ्चके वर्णादिभेदैविंशत्या लब्धं शतं १०० । वर्णादिसर्वभङ्गकमीलने जातानि चत्वारि शतानि शीत्यधिकानि ४८२ ।। इति 'द्वात्रिंशत्सूत्रार्थ: ।। ४६ ।। अथोपसंहारद्वारेणोत्तरग्रन्थसम्बन्धमाह - एसा अजीवपविभत्ती, समासेण विआहिआ । एत्तो जीवविभत्तिं वृच्छामि अणुपुव्वसो ।। ४७ ।। GOOGLEGO व्याख्या - स्पष्टम् ।। ४७ ।। प्रतिज्ञातमेवाह - - संसारत्थाय सिद्धाय, दुविहा जीवा विआहिआ । सिद्धाऽणेगविहा वृत्ता, तं मे कित्तयओ सुण ।। ४८ ।। व्याख्या - संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्राल्पवक्तव्यत्वादादी सिद्धानाह-सिद्धाः अनेकविधाः प्रोक्ताः 'तं मेत्ति' तान्मे कीर्त्तयतः शृणु हे शिष्येति सूत्रार्थः ।। ४८ । । सिद्धानामनेकविधत्वमेवोपाधिभेदेनाह - इत्थी पुरिस सिद्धाय, तहेव य नपुंसगा । सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ।। ४९ ।। Jain Education International व्याख्या - सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्च स्त्रीसिद्धाः, एवं पुरुषसिद्धाः, तथैव च नपुंसकसिद्धाः, स्वलिङ्गे १ १५ सूत्रादारभ्य ४६ सूत्रपर्यन्तमवसेयम् ।। For Personal & Private Use Only ************OD जीवाजीवविभक्तिनाम षटत्रिंश मध्ययनम् १९८१ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy