________________
||Gl
उत्तराध्ययन-
सूत्रम्
||sil
el
||७||
११८०
Jell
16
Ioll ||oll
Isil
Isi
फासओ उण्हए जे उ, भइए से उवण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।।३९।।
6 जीवाजीव
|| विभक्तिनाम फासओ निद्धए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।।४०।।
Isl
in षटत्रिंशफासओ लुक्खए जे उ, भइए से उवण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।। ४१।।
मध्ययनम्
Well परिमंडलसंठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।। ४२।। संठाणओ भवे वट्टे, भइए से उवण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।।४३।। संठाणओ भवे तंसे, भइए से उवण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।।४४।। संठाणओ अचउरंसे, भइए से उवण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।। ४५।। जे आययसंठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।। ४६।।
व्याख्या - इमानि सर्वाण्यपि प्राग्वद्याख्येयानि समुदायार्थस्त्वयमेषां, तथाहि-अत्र द्वौ गन्धौ, पञ्च रसाः, अष्टौ स्पर्शाः, पञ्च संस्थानानि, तेषु ॥ 8 वर्णपञ्चकं विनाऽन्येऽमी मीलिता विंशतिः, एते चैकेन कृष्णवर्णेन लब्धाः, एवं विंशतिभङ्गान् प्रत्येकं पञ्चापि वर्णा लभन्ते, एवं लब्धं शतं १०० । । Mol तथा द्वौ गन्धौ, तो विनाऽन्ये पूर्वोक्ता अष्टादश १८, पञ्चभिर्वर्णर्मीलितास्त्रयोविंशतिः २३, ततो गन्धद्वयेन लब्धाः ४६ । एवं रसपञ्चके l
११८०
foll
Isil
Noil
ला
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org