SearchBrowseAboutContactDonate
Page Preview
Page 1100
Loading...
Download File
Download File
Page Text
________________ Iell उत्तराध्ययन सूत्रम् १०५८ || ||Gll Moll चरित्तसंपन्नयाए णं भंते ! जीवे किं जणयइ ? चरित्तसंपन्नयाए णं सेलेसीभावं जणयइ, सेलेसीपडिवन्ने अ अणगारे चत्तारि ॥ ॥ केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुञ्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ।। ६१।।३।। | प्रराक्रमनामै । व्याख्या - चरित्रसम्पन्नतया शैलानामीशः शैलेशो मेरुः, स इव निरुद्धयोगत्वादत्यन्तस्थैर्येण मुनिरपि शैलेशः, तस्येयमवस्था शैलेशी, तस्या ॥ | एकोनत्रिंश मध्ययनम् 6. भवनं शैलेशीभावस्तं वक्ष्यमाणस्वरूपं जनयति, शेषं स्पष्टम् ।। ६१।।६३।। चारित्र चेन्द्रियनिग्रहादेव स्यादिति प्रत्येकं तमाह - is सोइंदिय निग्गहेणं भंते ! जीवे किंजणयइ ? सोइंदिअनिग्गहेणं मणुण्णामणुण्णेसु सद्देसुरागद्दोसनिग्गहं जणयइ, तप्पञ्चइअं च नवं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ।। ६२ ।। ६४।। __व्याख्या - श्रोत्रेन्द्रियस्य निग्रहो विषयाभिमुखमनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु शब्देषु यथाक्रमं रागद्वेषनिग्रहं 6 M जनयति, तथा च तत्प्रत्ययिकमित्यादिकं व्यक्तम् ।। ६२।।६४।। sil चक्खिदिअनिग्गहेणं भंते ! जीवे किं जणयइ ? चक्खिदियनिग्गहेणं मणुण्णामणुण्णेसु रूवेसु रागद्दोसनिग्गहं जणयइ, ॥ तप्पञ्चइअं नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ ।। ६३ ।। ६५ ।। घाणिदिएणं एवं चेव ।।६४।।६६।। जिभिदिएवि MSI ।।६५।।६७।। फासिंदिएवि ।।६६।। ६८।। नवरं गंधेसु रसेसु फासेसु वत्तव्वं ।। व्याख्या-(सूत्रचतुष्टयंप्राग्वत्व्याख्येयम्) ।।६३-६६ ।।६५-६८।।एतन्निग्रहोपिकषायविजयेनेतितमाह १०५८ Isll Isll llll web foll llell Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy