________________
Iell
उत्तराध्ययन
सूत्रम् १०५८
||
||Gll
Moll
चरित्तसंपन्नयाए णं भंते ! जीवे किं जणयइ ? चरित्तसंपन्नयाए णं सेलेसीभावं जणयइ, सेलेसीपडिवन्ने अ अणगारे चत्तारि ॥ ॥ केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुञ्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ।। ६१।।३।।
| प्रराक्रमनामै । व्याख्या - चरित्रसम्पन्नतया शैलानामीशः शैलेशो मेरुः, स इव निरुद्धयोगत्वादत्यन्तस्थैर्येण मुनिरपि शैलेशः, तस्येयमवस्था शैलेशी, तस्या ॥
| एकोनत्रिंश
मध्ययनम् 6. भवनं शैलेशीभावस्तं वक्ष्यमाणस्वरूपं जनयति, शेषं स्पष्टम् ।। ६१।।६३।। चारित्र चेन्द्रियनिग्रहादेव स्यादिति प्रत्येकं तमाह - is सोइंदिय निग्गहेणं भंते ! जीवे किंजणयइ ? सोइंदिअनिग्गहेणं मणुण्णामणुण्णेसु सद्देसुरागद्दोसनिग्गहं जणयइ, तप्पञ्चइअं
च नवं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ।। ६२ ।। ६४।। __व्याख्या - श्रोत्रेन्द्रियस्य निग्रहो विषयाभिमुखमनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु शब्देषु यथाक्रमं रागद्वेषनिग्रहं 6 M जनयति, तथा च तत्प्रत्ययिकमित्यादिकं व्यक्तम् ।। ६२।।६४।।
sil चक्खिदिअनिग्गहेणं भंते ! जीवे किं जणयइ ? चक्खिदियनिग्गहेणं मणुण्णामणुण्णेसु रूवेसु रागद्दोसनिग्गहं जणयइ, ॥ तप्पञ्चइअं नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ ।। ६३ ।। ६५ ।। घाणिदिएणं एवं चेव ।।६४।।६६।। जिभिदिएवि MSI ।।६५।।६७।। फासिंदिएवि ।।६६।। ६८।। नवरं गंधेसु रसेसु फासेसु वत्तव्वं ।। व्याख्या-(सूत्रचतुष्टयंप्राग्वत्व्याख्येयम्) ।।६३-६६ ।।६५-६८।।एतन्निग्रहोपिकषायविजयेनेतितमाह
१०५८
Isll Isll
llll
web
foll
llell
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org