________________
उत्तराध्ययन
सूत्रम् १०५९
LTOD
कोहविजएणं भंते ! जीवे किं जणयइ ? कोहविजएणं खंति जणयइ, कोहवेअणिज्जं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ।। ६७ ।। ६९ ।।
व्याख्या - क्रोधस्य विजयो दुरन्तत्वादिचिन्तनेन उदयनिरोधस्तेन 'कोहवेअणिज्वंति' क्रोधेन क्रोधाध्यवसायेन वेद्यते इति क्रोधवेदनीयं ॥ क्रोधहेतुभूतपुद्गलरूपं कर्म न बध्नाति "जं वेअइ तं बंधइ" इति वचनात् । पूर्वबद्धं च तदेव निर्जरयति । । ६७ ।। ६९ ।।
एवं माणेणं ।। ६८ ।। ७० ।। मायाए । । ६९ ।। ७१ । । लोहेणं । । ७० ।। ७२ ।। नवरं मद्दवं उज्जुभावं संतोसं च जणयइत्ति वत्तव्वं ।।
व्याख्या - (सूत्रत्रयं प्राग्वत्) ६८ ।। ७० ।। ६९ । । ७१ । । ७० ।। ७२ । । एतज्जयश्च न प्रेमद्वेषमिथ्यादर्शनविजयं विनेति तमाह -
पेज्जदोसमिच्छादंसणविजएणं भंते! जीवे किं जणयइ ? पेज्जदोसमिच्छादंसणविजएण नाणदंसणचरित्ताराहणयाए अब्भुट्ठे, अट्ठविहस्स कम्मगंठिविमोअणयाए, तप्पढमयाए जहाणुपुवीए अट्ठावीसइविहं मोहणिज्जं कम्मं उग्घाएइ, पंचविहं नाणावर णिज्जं नवविहं दंसणावरणिज्जं पंचविहं अंतराइअं एए तिण्णिवि कम्मंसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अनंतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरनाणदंसणं समुप्पाडेइ, जाव सजोगी भवइ ताव य इरिआवहिअंकम्मं
Jain Education International
सम्यक्त्व
||७|| प्रराक्रमनामे
एकोनत्रिंशमध्ययनम्
For Personal & Private Use Only
0000022000:
१०५९
www.jninelibrary.org