________________
llsil
उत्तराध्ययन- ॥ न मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवार्थं दृष्टान्तद्वारा स्पष्टतरमाह-यथा सूची ससूत्रा दवरकयुक्ता पतितापि कचवरादौ न विनश्यति न
सम्यक्त्वसूत्रम् islil १०५७
is दूरीभवति, तथा जीवः सह सूत्रेण श्रुतेन वर्त्तते यः स ससूत्रः संसारे न विनश्यति । अत एव ज्ञानं चावध्यादि विनयश्च चारित्रयोगाश्च चारित्रव्यापारा: 8 IS ज्ञानविनयतपश्चारित्रयोगास्तान् सम्प्राप्नोति, तथा स्वसमयपरसमययोः सङ्घातनीयः प्रधानपुरुषतया मीलनीयः स्वसमयपरसमयसङ्घातनीयो भवति,
एकोनत्रिंशIMGll स्वसमयपरसमयशब्दाभ्यां चेह तद्वेदिनो ग्राह्यास्तेष्वेव मीलनसम्भवात् ।।५९।।६।।
मध्ययनम् दसणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सणसंपन्नयाए णं भवमिच्छत्तच्छेअणं करेइ, परं न विज्जाइ, अणुत्तरेणं mol णाणेणं दंसणेणं अप्पाणं संजोएमाणे सम्मं भावेमाणे विहरइ ।। ६० ।।६२।। ||६||
व्याख्या - दर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वयुक्ततया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदनं क्षपणं भवमिथ्यात्वच्छेदनं l M करोति, कोऽर्थः ? क्षायिकसम्यक्त्वमवाप्नोति । ततश्च परमित्युत्तरकालं उत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तु तृतीये तुर्ये वा जन्मनि MI केवलज्ञानावाप्ती न विध्यायति ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं न प्राप्नोति, किन्त्वनुत्तरेण क्षायिकत्वात्सर्वोत्तमेन ज्ञानदर्शनेन Ho प्रतिसमयमपरापरोपयोगरूपतयोत्पद्यमानेन आत्मानं संयोजयन् सङ्घट्टयन, संयोजनं च भेदेपि स्यादित्याह-सम्यग्भावयंस्तेनात्मानं तन्मयतां नयन् । 5 विहरति भवस्थकेवलितया ।।६०।।२।।
Poll
ilcil
Poll
Isl
॥ १०५७
Jan Edi
tion
For P
P
U Only