________________
उत्तराध्ययनसूत्रम्
९९४
॥७॥
षड्विंशमध्ययनम्
॥ लोलोयद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः । एकामर्शनम् एकामर्शा स्त्रीत्वं प्राग्वत्, मध्ये गृहित्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य ॥ सामाचारीनाम ॥ यदेककालमाकर्षणं । अनेकरूपा सङ्ख्यात्रयातिक्रमेण युगपदनेकवस्त्रग्रहणेन वा या धूनना वस्त्रकम्पना साऽनेकरूपधूनना । तथा करोति प्रमाणे प्रस्फोटनादिसङ्ख्यारूपे प्रमादम् अनवधानं यच शङ्किते प्रमादात्प्रमाणं प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसङ्ख्यारूपामुपगच्छतीति गणनोपगं यथा भवत्येवं प्रक्रमात्प्रस्फोटनादि कुर्यात्सोऽपि दोषः । सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योज्या । एवं चानन्तरोक्तदोषैर्युक्ता सदोषा प्रतिलेखना तैर्वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ।। साम्प्रतं त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात्सदोषां ॥ निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह -
अणूणाइरित्तपडिलेहा, अविवञ्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्थाणि ।। २८ ।।
व्याख्या - ऊना चासावतिरिक्ता च ऊनातिरिक्ता, न तथा अनूनातिरिक्ता । इह च न्यूनताधिक्ये प्रस्फोटना प्रमार्जने, वेलां चाश्रित्य वक्तव्ये । ॥ 'अविवच्चासत्ति' अ (वि) व्यत्यासा पुरुषोपधि विपर्यासरहिता कार्येति शेषः । अत्र त्रिभिर्विशेषणपदैरष्टौ भङ्गा सूचितास्तेषु च कः शुद्धः को वाऽशुद्धः ? इत्याह- प्रथमं पदं आद्यभङ्गकरूपमिहैवोपदर्शितं प्रशस्तं, शेषाणि तु सप्ताऽप्रशस्तानि ।। निर्दोषामप्येनां कुर्वता यत्त्याज्यं ॥ ॥ तत्काक्कोपदेष्टुमाह
१ गुर्वादे रत्नाधिकस्य चोपथि यथाक्रमं न प्रतिलेखयति, प्रातः सायं च रजोहरणादिकमुपधि
1191
स्थापना- 355 155 5 15 115551-151-511-111 एवमष्ट भङ्गाः ।।
।
-
Jain Education International
यथोक्तस्थाने न प्रतिलेखयति, इत्येवं पुरुषव्यत्यय उपधिव्यत्ययश्च ।
For Personal & Private Use Only
९९४
www.jninelibrary.org