________________
उत्तराध्ययन
सूत्रम्
llol
९९५
Isl
पडिलेहणं कुणंतो, मिहो कहं कुणइ जणवय-कहं वा । देइ व पञ्चक्खाणं, वाएइ सयं पडिच्छइ वा ।।२९।। il सामाचारीनाम व्याख्या - प्रतिलेखनां कुर्वन् मिथ: कथां करोति, जनपदकथां वा स्त्र्यादिकथोपलक्षणमेतत्, ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति परं, ॥
सन षड्विंश
isi मध्ययनम् M&l स्वयं प्रतीच्छति वा आलापादिकं गृह्णाति य इति शेषः ।। स किम् ? इत्याह -
'पुढवि आउक्काए, तेउ वाऊ वणस्सइ तसाणं । पडिलेहणापमत्तो, छण्हंपि विराहओ होइ ।।३०।।
व्याख्या – 'पडिलहेणापमत्तोत्ति' मिथ: कथादिना प्रतिलेखनायां प्रमत्तो-अनवधानः, षण्णामपि विराधको भवति । कथम् ? इति is चेदुच्यते-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत्, ततस्तजलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, यत्र
चाग्निस्तत्रावश्यं वायुरिति षण्णामपि विराधना । तदेवं प्रतिलेखनाकाले हिंसाहेतुत्वान्मिथ: कथादीनि त्याज्यानि इति भावः ।। MS इत्थं प्रथमपौरुषीकृत्यमुक्तं, द्वितीयपोरुषीकृत्यं तु 'बीइअं झाणं झिआयइ' इत्यनेनोक्तमेव, उभयं चेदमवश्यं कर्त्तव्यं । अथ ॥ Me तृतीयपौरुषीकृत्यमपि किमेवमवश्यं कार्यमुत कारण एवोत्पन्ने ? इत्याशङ्कापोहार्थमाह - ||ll तइआए पोरिसीए, भत्तपाणं गवेसए । छण्हमन्नयरागंमि, कारणम्मि समुट्ठिए ।।३१।।
व्याख्या - स्पष्टम्-नवरमौत्सर्गिकमेवेदं तृतीयपौरुषीभक्तपानगवेषणं, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं । यदाहुः । || १. युद्धवी-आऊकाए, तेऊ-बाऊ-वणस्पड़ तसाणं । पडिलेहणा आउत्तो. ठण्डंपि आराहओ होइ ।। एषा गाधा-३०-३१ गाथयोर्मध्ये केधूचित् पुस्तकेषु दृश्यते, परं टीकाकृद्धिरनारतत्वात् अस्मदीयपतो नेमिचन्द्रीयावृत्ती च अदृश्यमानत्वाश अस्माभिरपि उपेक्षिता संशोधकः ।
९९५
Nel
Illl ||ll
ISI
lisil
For Personal Price
Only