SearchBrowseAboutContactDonate
Page Preview
Page 1038
Loading...
Download File
Download File
Page Text
________________ सूत्रम् ९९६ Isl lei llel - "सइ काले चरे भिक्खू, कुजा पुरिसकारिअं । अलाभुत्ति न सोइज्जा, तवृत्ति अहिआसए" ।।१।।त्ति । 'छण्हमित्यादि-षण्णामन्यतरस्मिन् माचारीनाम M कारणे समुपस्थिते, न तु कारणं विनेति भावः ।। कारणषट्कमेवाह - Wel षड्विशवेअण-वेआवछे, इरिअट्ठाए अ संजमट्ठाए । तह पाणवत्तिआए, छटुं पुण धम्मचिंताए ।।३२।। Ioll मध्ययनम् व्याख्या - 'वेअणत्ति' वेदनाशब्दस्योपलक्षणत्वात् क्षुत्पिपासावेदनाच्छेदनार्थं १ । 'वेआवञ्चेत्ति' क्षुधादिबाधितो वैयावृत्त्यं कर्तुं क्षमो न Mell स्यादिति वैयावृत्याय २ । तथा ईर्यासमिति: सैवार्थस्तस्मै, च: समुञ्चये, क्षुत्तृषाकुलस्य हि चक्षुामपश्यतोऽसौ दुष्करेति ३ । तथा संयमार्थाय ॥ संयमपालनं च यथा स्यादिति, आहारादिकमन्तरा हि कच्छमहाकच्छादीनामिव संयमो दुरनुपालनः स्यादिति ४ । तथा प्राणप्रत्ययं ॥ प्राणत्राणहेतवे, अविधिना ह्यात्मनोऽपि प्राणोपक्रमे हिंसा स्यात् ५ । षष्ठं पुनरिदं कारणं यदुत धर्मचिन्तायै धर्मध्याननिमित्तं, क्षुत्तृषाक्षामस्य हि ॥ Ifoll दुर्ध्यानोपगतस्य क्व धर्मचिन्तेति तदर्थं भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्यते ।। अथ यै कारणैर्भक्तादिग्रहणं न कुर्यात्तानि निर्देष्टुमाह - निग्गंथो धिइमंतो, निग्गंथी वि न करिज छहिं चेव । ठाणेहिं तु इमेहि, अणतिक्कमणा य से होई ।।३३।। व्याख्या - निर्ग्रन्थो धृतिमान् धर्मचरणं प्रति स्थैर्यवान्, निर्ग्रन्थी साध्वी सापि, न कुर्याद्भक्तादिगवेषणमिति प्रक्रमः । षड्भिरेव स्थानः, तुः ॥ पुनरर्थे एभिः वक्ष्यमाणैः, कुत: ? इत्याह-'अणइक्कमणायत्ति' अनतिक्रमणं संयमयोगानामनुल्लङ्घनं, चशब्दो यस्मादर्थे, ततो यस्मात् से तस्य । ici निर्ग्रन्थादेर्भवति, अन्यथा हि तदतिक्रमसम्भवः ।। स्थानकषट्कमाह - lall ||ll ||oll Hall Ifoll IMG Isl१च हर्षप्रतो नास्ति । Hell Noil NE min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy