________________
Io
उत्तराध्ययन
सूत्रम् ९९७
si
llsil
lel
lish
||
आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु । पाणिदया तवहेउं, सरीरवोच्छेअणट्ठाए ।।३४।।
सामाचारीनाम व्याख्या - आतङ्के ज्वरादौ १, उपसर्गे दिव्यादौ, व्रतमोक्षाय स्वजनादिकृते वा २, उभयत्र तन्निवारणार्थमिति गम्यते तथा तितिक्षा-सहनं ॥
is षड्विश|| तया, क्व ? इत्याह-ब्रह्मचर्यगुप्तिषु विषये, ता हि मनोविप्लवोत्पत्तौ नान्यथा सोढुं शक्या इति ३, तथा 'पाणिदयातवहेउंति' प्राणिदयाहेतोर्वर्षादौ ति
मध्ययनम् 6 अपकायादिजीवरक्षायै ४, तपः चतुर्थादि तद्धेतोश्च ५, शरीरव्यवच्छेदार्थ, उचितकालेऽनशनं कुर्वन् ६, भक्तपानगवेषणं न कुर्यादिति योज्यम् ।। ति
भक्तादिगवेषयंश्च केन विधिना कियत्क्षेत्रं पर्यटेत् ? इत्याह - ___अवेससं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरए मुणी ।। ३५।।
व्याख्या - अपगतशेषमपशेषं समग्रमित्यर्थः, भाण्डकमुपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति शेषः, ततः प्रतिलेखयेत् । तचादाय परमुत्कृष्टं का lol अर्द्धयोजनात् अर्द्धयोजनमाश्रित्य, परतो हि मार्गातीतमशनादि स्यात्, विहरत्यस्मिन्प्रदेशे इति विहारः क्षेत्रं तं विहरेन्मुनिः ।। इत्थं विहत्योपाश्रयंका चागत्य गुर्वालोचनादिपूर्वं भोजनादि कृत्वा यत्कुर्यात्तदाह -
||61 Is चउत्थीए पोरिसीए, निक्खवित्ताण भायणं । सज्झायं च तओ कुज्जा, सव्वभावविभावणं ।।३६ ।।
||Gll व्याख्या - चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्वं बद्ध्वा भाजनं पात्रं, उपलक्षणत्वादुपधिं च प्रतिलिख्य, स्वाध्यायं ततः कुर्यात्, सर्वभावा कि 8 जीवादयस्तेषां विभावनं-प्रकाशकम् ।।
Is
९९७
For Personal Prese Only