________________
lal
6 नाम षष्ठ
Mell मध्ययनम्
||
Itall
llell
उत्तराध्ययन
व्याख्या - पूर्वार्धं स्पष्टं, नवरं 'ण्हुसत्ति' स्नुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः स्वयमुत्पादिता इत्यर्थः, नालं न समर्थास्ते मात्रादयो । चालकनिर्ग्रन्थीयसूत्रम्
मम त्राणाय रक्षणाय लुप्यमानस्य स्वकर्मणा ज्ञानावरणीयादिनेति ।।३।। ततश्च - ३७६
एअमटुं सपेहाए, पासे समिअ दंसणे । छिंद गेहिं सिणेहं च, न कंखे पुव्वसंथवं ।।४।।
व्याख्या - एवमनन्तरोक्तमर्थं स्वप्रेक्षया स्वबुद्ध्या 'पासेत्ति' पश्येदवधारयेत्, शमितमुपशमितं दर्शनं प्रस्तावान्मिथ्यात्वात्मकं येन स l on 'शमितदर्शनः सम्यग्दृष्टिः सन्, 'छिंदत्ति' सूत्रत्वात् छिन्द्यात्, गृद्धि विषयाभिष्वङ्गरूपां, स्नेहञ्च स्वजनादिप्रेम, न नैव काक्षेदभिलषेत् । Ho पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखोत्पत्तौ अत्रामुत्र वा त्राणाय धर्म विनेति सूत्रद्वयार्थः ।।४।। IN एनमेवार्थं विशेषतोऽनूद्यास्यैव फलमाह -
गवासं मणिकुंडलं, पसवो दास पौरूषं । सव्वमेअंचइत्ता णं, कामरूवी भविस्ससि ।।५।।
व्याख्या-गावश्चअश्वाश्च गवाश्वं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात्, ॥ मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलं, उपलक्षणं चैतत्स्वर्णादीनां सर्वभूषणानाञ्च । पशवोऽजैडकादयः । ॥ in दासाश्च गृहजातादयः 'पोरुसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति
भावः, कामरूपी भविष्यसि, इहैव विकरणाद्यनेकलब्धियोगात् परत्र च देवभवाप्तेरिति सूत्रार्थः ।। ५ ।। पुनर्द्वितीयगाथोक्तसत्यस्वरूपमेव ॥ विशेषत आह -
Isll १. अथवा - सम्यकप्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शन: एतादृशः संयमी ।। ग, घ.
३७६
Isl
Jell
Noil
||5||
llcall in Education International
For Personal & Private Use Only
www.jainelibrary.org