________________
Jel उत्तराध्ययनथावरं जंगमं चेव, धणं धनं उवक्खरं । पञ्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे ।।६।।
II क्षुल्लकनिम्रन्थीयसूत्रम्
नाम षष्ठ३७७
व्याख्या - स्थावरं गृहारामादि, जङ्गमं पत्यादि, 'चेवत्ति' समुञ्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, एतानि कर्मभिः पच्यमानस्य || जीवस्य नालं, न प्रभूणि दुःखाद्विमोचने इति सूत्रार्थः ।।६।। ततश्च -
||७|
Isl Ilal
lel अज्झत्थं सवओ सव्वं, दिस्स पाणे पिआयए । न हणे पाणिणो पाणे, भय वेराओ उवरए ।।७।। Illl Ill
व्याख्या - 'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्म मनस्तत्र तिष्ठतीति अध्यात्मस्थं, तझेह प्रस्तावात्सुखादि सर्वत Mell इष्टसंयोगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः, सर्व सकलं 'दिस्सत्ति' दृष्ट्वा प्रियादिस्वरूपेणावधार्य, चस्य गम्यमानत्वात्प्राणांश्च जीवान् ॥७॥
"पिआयएत्ति" प्रिय आत्मा येषां ते तथा तान्, बहुहिरण्यकोटिमूल्येनाऽभयकुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन' दृष्ट्वा न हन्यात् प्राणिनः । Mell प्राणान् इन्द्रियादीन, प्राणिन इत्यत्र जातित्वादेकवचनं कीदृशः सनित्याह-भयं च भीतिर्वैरं च द्वेषो भयवैरं तस्मादुपरतो निवृत्तः सन्निति Ma सूत्रार्थः ।।७।। एवं हिंसाश्रवनिरोधमुक्त्वा शेषाश्रवनिरोधमाह -
foll Mll १. यथाराजगृहे सभास्थितेन श्रेणिकनृपेण प्रोक्तं, सम्पति नगरे कि वस्तु सुलभं स्वाद चास्ति ? क्षत्रियाः प्रोचुर्मासं समर्थ स्वाद चास्ति । तदा अभयकुमारेण चिन्तितं, एते निर्दयाः । यथा ॥
पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्री सर्वक्षत्रियगृहेषु पृथक पृथक् गत्वा अभय एवमवादीत् । भो क्षत्रियाः ! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति । यदि मनुष्यसत्कं कालेयमांसं 18| टंकद्वयमितं दीयते तदा स जीवति नान्यथेति वेद्येरुक्तमस्ति ! ततो यूयं राज्ञो ग्रासजीबिनो भवद्धिरेवैतत्कार्य कर्त्तव्यं ! तदा एकेनोक्तं दीनारसहसं गृहाण परं मां मुझ, अन्यत्र गच्छ !
ell अभयेन तगृहीतम् । एवं राम्रो प्रतिगृह परिभ्रम्य तैर्दत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धनं क्षत्रियेभ्यो दर्शितं, प्रोक्त । अहो । गतदिने यूयमेवमवदत ! यन्मांस | llell सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांसं मया न प्राप्त ! ततो लजिता अभयेन हकिता मांसभक्षणनियम प्रापिताश्च । अत्रार्थे श्लोकः - "स्वमांसं दुर्लभं लोके, लक्षणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम्"
||Gl
ler
lol lisil
३७७
leel
Iel
lish
llol
For Personal Private Use Only