SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Jel उत्तराध्ययनथावरं जंगमं चेव, धणं धनं उवक्खरं । पञ्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे ।।६।। II क्षुल्लकनिम्रन्थीयसूत्रम् नाम षष्ठ३७७ व्याख्या - स्थावरं गृहारामादि, जङ्गमं पत्यादि, 'चेवत्ति' समुञ्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, एतानि कर्मभिः पच्यमानस्य || जीवस्य नालं, न प्रभूणि दुःखाद्विमोचने इति सूत्रार्थः ।।६।। ततश्च - ||७| Isl Ilal lel अज्झत्थं सवओ सव्वं, दिस्स पाणे पिआयए । न हणे पाणिणो पाणे, भय वेराओ उवरए ।।७।। Illl Ill व्याख्या - 'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्म मनस्तत्र तिष्ठतीति अध्यात्मस्थं, तझेह प्रस्तावात्सुखादि सर्वत Mell इष्टसंयोगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः, सर्व सकलं 'दिस्सत्ति' दृष्ट्वा प्रियादिस्वरूपेणावधार्य, चस्य गम्यमानत्वात्प्राणांश्च जीवान् ॥७॥ "पिआयएत्ति" प्रिय आत्मा येषां ते तथा तान्, बहुहिरण्यकोटिमूल्येनाऽभयकुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन' दृष्ट्वा न हन्यात् प्राणिनः । Mell प्राणान् इन्द्रियादीन, प्राणिन इत्यत्र जातित्वादेकवचनं कीदृशः सनित्याह-भयं च भीतिर्वैरं च द्वेषो भयवैरं तस्मादुपरतो निवृत्तः सन्निति Ma सूत्रार्थः ।।७।। एवं हिंसाश्रवनिरोधमुक्त्वा शेषाश्रवनिरोधमाह - foll Mll १. यथाराजगृहे सभास्थितेन श्रेणिकनृपेण प्रोक्तं, सम्पति नगरे कि वस्तु सुलभं स्वाद चास्ति ? क्षत्रियाः प्रोचुर्मासं समर्थ स्वाद चास्ति । तदा अभयकुमारेण चिन्तितं, एते निर्दयाः । यथा ॥ पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्री सर्वक्षत्रियगृहेषु पृथक पृथक् गत्वा अभय एवमवादीत् । भो क्षत्रियाः ! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति । यदि मनुष्यसत्कं कालेयमांसं 18| टंकद्वयमितं दीयते तदा स जीवति नान्यथेति वेद्येरुक्तमस्ति ! ततो यूयं राज्ञो ग्रासजीबिनो भवद्धिरेवैतत्कार्य कर्त्तव्यं ! तदा एकेनोक्तं दीनारसहसं गृहाण परं मां मुझ, अन्यत्र गच्छ ! ell अभयेन तगृहीतम् । एवं राम्रो प्रतिगृह परिभ्रम्य तैर्दत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धनं क्षत्रियेभ्यो दर्शितं, प्रोक्त । अहो । गतदिने यूयमेवमवदत ! यन्मांस | llell सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांसं मया न प्राप्त ! ततो लजिता अभयेन हकिता मांसभक्षणनियम प्रापिताश्च । अत्रार्थे श्लोकः - "स्वमांसं दुर्लभं लोके, लक्षणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम्" ||Gl ler lol lisil ३७७ leel Iel lish llol For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy