SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Jel llel 19 le ||6l lal lival Isl llell llell ell lel llell Isll Mel llel Wel उत्तराध्ययनकुम्भोत्थया प्राच्यया च, सम्पदा रहिता भृशम् । ततस्तेऽन्वभवदुःखं, सर्वेऽन्यप्रेष्यतादिभिः ।।३०।। isi क्षुल्लकनिर्ग्रन्थीयसूत्रम् अथ प्रागेव तां विद्यामग्रहीष्यत्स चेत्स्वयम् । एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ।।३१।। 91 नाम षष्ठ३७५ विद्यां विना तु कलशं, तादृशं कर्तुमक्षमः । नित्यं दौर्गत्यसाङ्गत्या-दत्यन्तं व्याकुलोऽभवत् ।।३२।। मध्ययनम् यथा प्रमादादनुपात्तविद्यः, स मन्दधीवुःखमिहैव लेभे । तथाङ्गिनोऽन्येपि लभान्ति तत्व-ज्ञानं विना दुःखमनेकभेदम् ।।३३।। ||6|| इति विद्याहीनत्वे दुःस्थकथेति सूत्रार्थः ।।१।। यतश्चैवं ततो यत्कार्यं तदाह - || || समिक्खं पंडिए तम्हा, पास जाइपहे बहू । अप्पणा सञ्चमेसिज्जा, मित्तिं भूएसु कप्पए ।।२।। व्याख्या - समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात् किं समीक्ष्येत्याह - Mor 'पासेत्यादि' - पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजातीनां ला पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान् बहून् प्रभूतान् विद्यारहितानां विलुप्तिहेतून्, किं कुर्यादित्याह - आत्मना स्वयं न तु । Hel परोपरोधादिना, सयो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्वेषयेत्, किञ्च मैत्री मित्रभावं भूतेषु पृथिव्यादिप्राणिषु कल्पयेत्कुर्यादिति ॥ 18 सूत्रार्थः ।।२।। अपरञ्च - माया पिआ ण्हुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ।।३।। १. आत्मनेपदस्यानित्यत्वादयं प्रयोगः समर्थनीयः ।। Isll ३७५ isi ||s isi leir le ||sil lel foll sil le lal liel lisil lisil For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy