________________
Jel
llel
19 le ||6l lal lival
Isl llell
llell
ell lel llell Isll
Mel llel Wel
उत्तराध्ययनकुम्भोत्थया प्राच्यया च, सम्पदा रहिता भृशम् । ततस्तेऽन्वभवदुःखं, सर्वेऽन्यप्रेष्यतादिभिः ।।३०।।
isi क्षुल्लकनिर्ग्रन्थीयसूत्रम् अथ प्रागेव तां विद्यामग्रहीष्यत्स चेत्स्वयम् । एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ।।३१।।
91 नाम षष्ठ३७५ विद्यां विना तु कलशं, तादृशं कर्तुमक्षमः । नित्यं दौर्गत्यसाङ्गत्या-दत्यन्तं व्याकुलोऽभवत् ।।३२।।
मध्ययनम् यथा प्रमादादनुपात्तविद्यः, स मन्दधीवुःखमिहैव लेभे । तथाङ्गिनोऽन्येपि लभान्ति तत्व-ज्ञानं विना दुःखमनेकभेदम् ।।३३।। ||6|| इति विद्याहीनत्वे दुःस्थकथेति सूत्रार्थः ।।१।। यतश्चैवं ततो यत्कार्यं तदाह -
||
|| समिक्खं पंडिए तम्हा, पास जाइपहे बहू । अप्पणा सञ्चमेसिज्जा, मित्तिं भूएसु कप्पए ।।२।।
व्याख्या - समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात् किं समीक्ष्येत्याह - Mor 'पासेत्यादि' - पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजातीनां
ला पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान् बहून् प्रभूतान् विद्यारहितानां विलुप्तिहेतून्, किं कुर्यादित्याह - आत्मना स्वयं न तु । Hel परोपरोधादिना, सयो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्वेषयेत्, किञ्च मैत्री मित्रभावं भूतेषु पृथिव्यादिप्राणिषु कल्पयेत्कुर्यादिति ॥ 18 सूत्रार्थः ।।२।। अपरञ्च -
माया पिआ ण्हुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ।।३।। १. आत्मनेपदस्यानित्यत्वादयं प्रयोगः समर्थनीयः ।।
Isll ३७५ isi ||s isi
leir
le
||sil
lel foll sil
le lal
liel
lisil lisil
For Personal Private Use Only