SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् isi ३७४ ||७|| IIsll iSI क्षुल्लकनिर्ग्रन्थीयNall नाम षष्ठliGll llell मध्ययनम् llell 16ll lell lialll liel llell 16ll lIsll Nell liell Nell Nell Well || lioll |Gll Iom तच्छ्रुत्वा ध्यातवान् सिद्ध-पुमानेवमहो ! अयम् । दुरवस्थापराभूतो, जायते भृशमातुरः ।।१७।। व्रतं सत्पुरुषाणाञ्च, दीनादीनामुपक्रिया । तदस्योपकृतिं कृत्वा, करोमि सफलं जनुः ।।१८।। ध्यात्वेत्यूचे सिद्धविद्यः, किमु विद्यां ददामि ते । विद्याभिमन्त्रितं कुम्भ-मथवेति निगद्यताम् ।।१९।। भोगाभोगोत्सुकः सोथ, विद्यासाधनभीरुकः । विद्याधिवासितं कुम्भ-मेव देहीत्युवाच तम् ।।२०।। विद्यासिद्धस्ततस्तस्मै, सद्यस्तं कलशं ददौ । दक्षः कक्षीकृते ह्यर्थे, विलम्बं नावलम्बते ।। २१।। दुःस्थमयोपि तं कुम्भ-मादायामोदमेदुरः । ययौ तूर्णं निजग्राम-मिति दध्यौ च चेतसि ।।२२।। देशान्तरप्राप्तया किं, पीनयापि तया श्रिया । यां विद्विषो न पश्यन्ति, या च मित्रैर्न भुज्यते ।।२३।। इत्यसौ घटमाहात्म्यात्, कृत्वा वेश्मादि कामितं । स्वच्छन्दं बुभुजे भोगान्, बन्धुमित्रादिभिः समम् ।।२४।। स्वत: सिद्धेषु भोगेषु, किमेभिरिति बुद्धयः । तदा कृष्यादिकर्माणि, मुमुचुस्तस्य बन्धवः ।। २५ ।। धेन्वादीनां पशूनाञ्च, रक्षां चक्रुर्न ते जडा: । नश्यन्ति स्म ततस्तेपि, तिष्ठेद्वा किमरक्षितम् ? ।।२६।। सुखीकृतोऽमुना बन्धु-युक्तोऽहमिति सम्मदात् । पीतासवोऽन्यदा स्कन्धा-हितकुम्भो ननर्त सः ।। २७।। उन्मत्तस्य करात्तस्य, विच्युतः कलशस्ततः । सद्योऽभूच्छतधा भाग्य-हीनस्येव मनोरथः ।। २८ ।। कुम्भप्रभावप्रभवं, भवनं विभवादि च । ततो गन्धर्वनगर-मिव तूर्णं तिरोदधे ।। २९ ।। lioll llell Islil liGll llel Ioll lil Isl leell ||oll || lol || ३७४ llll llell min Education International NSI For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy