SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् विनयनाम प्रथममध्ययनम् ।। अहम् ।। महोपाध्यायश्रीमद्भावविजयगणिविरचितविवृत्त्या सहितं उत्तराध्ययनसूत्रम् । "विनयनाम-प्रथममध्ययनम्" ॐ नमः सिद्धिसाम्राज्य-सौख्यसन्तानदायिने । त्रैलोक्यपूजिताय श्री-पार्श्वनाथाय तायिने ।।१।। श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनीं च सुधियां जननीं प्रणम्य ।। श्रीउत्तराध्ययनसज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमा सकथां च काञ्चित् ।।२।। निर्युक्त्यर्थः पाठा-न्तराणि चार्थान्तराणि च प्रायः । श्रीशान्तिसूरिविरचित-वृत्ते यानि तत्त्वज्ञैः ।।३।। पूर्वविहिता यद्यपि, बढ्यः सन्त्यस्य वृत्तयो रुचिराः । पद्यनिबद्धकथार्थं, तदपि क्रियते प्रयत्नोऽयम् ।।४।। इहोत्तराध्ययनानीति कः शब्दार्थः ? उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचाराङ्गपठनोत्तरकालं पठ्यमानत्वेन 6 दशवैकालिकनिष्पत्तेरनु च तत एवोर्ध्वमधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि, तानि च षट्त्रिंशत्, तत्र ॥ श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादौ शासनाधिकारी श्रीसुधर्मस्वामी विनयाध्ययनमाह । तस्य चेदमादि सूत्रम् - || || ॐ || in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy