SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् IST No Joil संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । विणयं पाउकरिस्सामि, आणुपुब्बिं सुणेह मे ।।१।। विनयनाम प्रथमव्याख्या - संयोगाद् द्रव्यतो मातापित्रादिसम्बन्धाद्भावतश्च कषायविषयादिक्लिष्टतरभावसम्बन्धात् 'विप्पमुक्कस्सत्ति' विविधैर्ज्ञान मध्ययनम् & भावनादिभिः प्रकारैः प्रकर्षेण परीषहसहनादिरूपेण मुक्तो विप्रमुक्तस्तस्य, अयं भाव: “अन्योऽन्यं भवचक्रे, याताः सर्वेऽप्यनन्तशो जीवाः ।। Mel मात्रादिबन्धुभावं, शत्रूदासीनभावं च ॥१॥" ततः कोऽत्र निजः परो वा ? तथा “कोहो अ माणो अ अणिग्गहीआ, माया य लोभो अका हा पवड्डमाणा ।। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ।।१।।" ततो न देयः कोपादिविपक्षपक्षस्यावकाशः, । ISI इत्यादिभावनाभिः स्वजनादिगोचराभिष्वङ्गरहितस्य । तथा - 'अणगारस्सत्ति' न विद्यते अगारं द्रव्यतो दृषदादिरचितं गृहं, भावतश्च । ॥ अनन्तानुबन्ध्यादिकृतं कषायमोहनीयं यस्यासौ अनगारस्तस्य भिक्षोः साधोः विनयं साधुजनासेवितं समाचारं, अभ्युत्थानादिकमुपचारं वा कि 6. प्रादुष्करिष्यामि प्रकटीकरिष्यामि कथयिष्यामीत्यर्थः । 'आणुपुरित्ति' आनुपूर्व्या परिपाट्या प्राकृतत्वात्तृतीयार्थे द्वितीया । 'सुणेह मेत्ति' तं विनयं प्रादुष्करिष्यतः सतो मे मम सकाशात् शृणुत श्रवणं प्रति सावधानो भवत, अनेन वाक्येन धर्ममभिधातुकामेन धीधनेन पूर्वं श्रोताऽभिमुखः । का कर्तव्य इति सूचितं, अन्यथा वक्तृवाक्यस्य वैफल्यप्रसङ्गात्, उक्तं हि - "अप्रतिबद्धे श्रोतरि, वक्तुर्वाचः प्रयान्ति वैफल्यम् । नयनविहीने भर्तरि, Is लावण्यगुणस्तृणं स्त्रीणाम् ।।१।।" किं चैवं श्रोतारमभिमुखीकृत्यापि धर्म वदतो वक्तुर्लाभ एव, यदुक्तं - "न भवति धर्मः श्रोतुः, सर्वस्यकान्ततो ला हितश्रवणात् ।। ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ।।१।।" इति सूत्रार्थः ।।१।। अथ विनयो गुणः, स च जीवादभिन्न इति । inf| विनीतगुणैरेव विनयस्वरूपमाह यस्यासो अनगारस्तस्य अिणगारस्पत्ति' नविय ततो न देयः कोपा Jell Jell Isl Isl lisil I For Person Pause Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy