________________
उत्तराध्ययन
सूत्रम्
८९१
SSSSSSSSS
Jain Education International
बभाषे सीरभृद् भ्रात-र्मा शङ्किष्ठा वृथाऽन्यथा । अस्यास्मद्भ्रातुरुक्तं हि स्वरूपं प्राग् जिनैरिदम् ।। ३१७ ।। द्वाविंशोऽरिष्टनेम्यर्हन्, यदुवंशाब्धिचन्द्रमाः । अभुक्तराज्यलक्ष्मीकः, प्रव्रज्यां प्रतिपत्स्यते ! ।। ३१८ ।। किञ्चार्थ्यमानोपि सदा, समुद्रविजयादिभिः । युवाऽपि नो कनीमेका-मप्युद्वहति यः सुधीः ! ।। ३१९ ।। आददीत स किं राज्य-मिदं नेमिर्महाशयः ? । तेनेत्युक्तोऽपि नाशङ्कां, हरिस्तत्याज तां हृदः ।। ३२० ।। उद्याने च गतं नेमिमन्यदेति जगाद सः । नियुद्धं कुर्वहे भ्रात- रावां शौर्यं परीक्षितुम् ।। ३२१ ।। ऊचे नेमिर्नियुद्धं नौ, न युक्तं प्राकृतोचितम् । मिथो बलपरीक्षा तु, बाहुयुद्धेन भाविनी ! ।। ३२२ ।। तत्प्रपद्य निजं बाहुं, हरिः परिघसोदरम् । प्रासारयद्वासवेश्म, भरतार्द्धजयश्रियः ।। ३२३ ।। तद्दोर्मदेन सत्रा तं, नमयित्वाऽब्जनालवत् । स्वदोर्दण्डं विभुर्वज्र- दण्डोद्दण्डमदीर्घयत् ।। ३२४ ।।
तं च न्यञ्चयितुं सर्वं, स्वसामर्थ्यं समर्थयन् । विलग्नः केशवः शाखा - विलग्नशिशुवद्बभौ ।। ३२५ ।। राज्यमादित्सते यो हि स सामर्थ्य सतीदृशे । नेयचिरं विलम्बेत, दध्याविति तदा हरिः ! ।। ३२६ ।। राज्यापहारचिन्तामि-त्यपहाय गृहं गतः । समुद्रविजयेनैव मन्यदाऽभाणि माधवः ।। ३२७ ।। स्वस्वस्त्रीभिः समं वीक्ष्य, कुमारान् क्रीडतोऽखिलान् । नेमिं चान्यादृशं दृष्ट्वा, भृशं खिद्यामहे वयम् ।। ३२८ ।। कन्योद्वाहं तदस्मै त्वं, वत्सोपायेन केनचित् । वैद्योऽरोचकिने भोज्यं भेषजेनेव रोचय ! ।। ३२९ ।।
For Personal & Private Use Only
చాలా చాలా లో రైల
GST SO
रथनेमीयनाम
द्वाविंशमध्ययनम्
८९१
www.jainelibrary.org