SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८९१ SSSSSSSSS Jain Education International बभाषे सीरभृद् भ्रात-र्मा शङ्किष्ठा वृथाऽन्यथा । अस्यास्मद्भ्रातुरुक्तं हि स्वरूपं प्राग् जिनैरिदम् ।। ३१७ ।। द्वाविंशोऽरिष्टनेम्यर्हन्, यदुवंशाब्धिचन्द्रमाः । अभुक्तराज्यलक्ष्मीकः, प्रव्रज्यां प्रतिपत्स्यते ! ।। ३१८ ।। किञ्चार्थ्यमानोपि सदा, समुद्रविजयादिभिः । युवाऽपि नो कनीमेका-मप्युद्वहति यः सुधीः ! ।। ३१९ ।। आददीत स किं राज्य-मिदं नेमिर्महाशयः ? । तेनेत्युक्तोऽपि नाशङ्कां, हरिस्तत्याज तां हृदः ।। ३२० ।। उद्याने च गतं नेमिमन्यदेति जगाद सः । नियुद्धं कुर्वहे भ्रात- रावां शौर्यं परीक्षितुम् ।। ३२१ ।। ऊचे नेमिर्नियुद्धं नौ, न युक्तं प्राकृतोचितम् । मिथो बलपरीक्षा तु, बाहुयुद्धेन भाविनी ! ।। ३२२ ।। तत्प्रपद्य निजं बाहुं, हरिः परिघसोदरम् । प्रासारयद्वासवेश्म, भरतार्द्धजयश्रियः ।। ३२३ ।। तद्दोर्मदेन सत्रा तं, नमयित्वाऽब्जनालवत् । स्वदोर्दण्डं विभुर्वज्र- दण्डोद्दण्डमदीर्घयत् ।। ३२४ ।। तं च न्यञ्चयितुं सर्वं, स्वसामर्थ्यं समर्थयन् । विलग्नः केशवः शाखा - विलग्नशिशुवद्बभौ ।। ३२५ ।। राज्यमादित्सते यो हि स सामर्थ्य सतीदृशे । नेयचिरं विलम्बेत, दध्याविति तदा हरिः ! ।। ३२६ ।। राज्यापहारचिन्तामि-त्यपहाय गृहं गतः । समुद्रविजयेनैव मन्यदाऽभाणि माधवः ।। ३२७ ।। स्वस्वस्त्रीभिः समं वीक्ष्य, कुमारान् क्रीडतोऽखिलान् । नेमिं चान्यादृशं दृष्ट्वा, भृशं खिद्यामहे वयम् ।। ३२८ ।। कन्योद्वाहं तदस्मै त्वं, वत्सोपायेन केनचित् । वैद्योऽरोचकिने भोज्यं भेषजेनेव रोचय ! ।। ३२९ ।। For Personal & Private Use Only చాలా చాలా లో రైల GST SO रथनेमीयनाम द्वाविंशमध्ययनम् ८९१ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy