________________
उत्तराध्ययन
सूत्रम्
io रथनेमीयनाम
द्वाविंशमध्ययनम्
८९२
si
ilsil
तत्प्रपद्य मुकुन्दोऽपि, दिव्यास्त्राणि मनोभुवः । कार्ये तत्रादिशद्भामा-रुक्मिण्याद्या निजागनाः ! ।।३३०।। ||७|| lol
तदा च कामिनः कामं, वर्तयन्कामशासने । विकारकारितां कार-स्कराणामपि शिक्षयन् ।।३३१।। मधुमत्तैर्मधुकरे-मधुरारवपूर्वकम् । भुज्यमानोत्फुल्लपुष्प-स्तबकव्रततिव्रजः ।।३३२।। पिकानां पञ्चमोद्गीति-शिक्षणैककलागुरुः । मलयानिलकल्लोल-लोलविरहिमानसः ।। ३३३ ।। उत्साहितानङ्गवीरो, जगजनविनिर्जये । मधूत्सवः प्रववृते, विश्वोत्सवनिबन्धनम् ।। ३३४।। (चतुर्भिः कलापकम् ।।) तदा कृष्णोपरोधेना-ऽवरोधे तस्य पारगः । ऋतूचिताभिः क्रीडाभि-श्चिक्रीडाऽकामविक्रियः ।।३३५।। । व्यतीतेऽथ वसन्ततॊ, ग्रीष्मर्तुः समवातरत् । राज्ञः प्राज्ञ इवामात्यो, भानोस्तेजोऽभिवर्द्धयन् ।। ३३६ ।। तत्रापि भगवान्सत्रा, सावरोधेन विष्णुना । क्रीडागिरौ रैवतके, विजहार तदाग्रहात् ।। ३३७।। जलक्रीडादिकाः क्रीडा-स्तत्र कृष्णोपरोधतः । चकार विश्वालङ्कारो, निर्विकारो जगद्गुरुः ।। ३३८।। रामा रामानुजस्याथ, प्राप्यावसरमन्यदा । सप्रश्रयं सप्रणयं, सहासं चेति तं जगुः ।। ३३९।। देवरादो देवराज-जित्वरं रूपमात्मनः । वपुश्चेदं सदारोग्य-सौभाग्यादिगुणाञ्चितम् ।।३४०।। शच्या अपि स्मरोन्माद-करमेतञ्च यौवनम् । अनुरूपवधूयोगा-त्सफलीकुरु धीनिधे ! ।।३४१।। (युग्मम्)
विना हि भोगान् विफलं, रूपाद्यमवकेशिवत् । विना नारिं च के भोगा: ?, भोगरत्नं हि सुन्दरी ! ।।३४२।। lot, भोगान् विना हि विफलं-इति "" पुस्तके प्रथमपादः ।।
llell
lol
Ifoll
lol
For Personal & Private Use Only
www.jainelibrary.org