SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्काः उत्तराध्ययन ॥ सूत्रस्य विशेष विषयानुक्रम leir उत्तराध्ययन- MG विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः सूत्रम् in पञ्चममकाममरणीयाध्यनम् ....... ३५१-३७१ सर्वजीवमैत्रीनिरूपकं पण्डितकर्तव्यनिरूपणम् । ३७५ llol अकाम-सकाममरणस्य तीर्थंकरप्ररूपितत्वम् ।३५३ मात्रादेरशरण्यत्वात् तद्धि-स्नेह-पूर्वसंस्तव निषेधः । ३७५ 16 मरणस्य अकाम-सकामाख्यभेदद्वयम् । ...... ३५४ | पश्वाभरणादित्यागिनो वैक्रियादिलब्धिलाभः । ३७६ II अनुक्रमेण बाल-पण्डितयोरकाम जीवहिंसानिषेधः । .........................३७७ सकाममरणे । .............३५४ अदत्तनिषेधो दत्तसेवनं च । .................. ३७८ अकाममरणहेतुभूताया बालप्रवृत्ते पण्डितम्मन्यानामसद्वाचालताया नैरर्थक्यम् । ३७९ विस्तरतो निरूपणम् । ..... मुक्तिपरिपन्थीनां दोषाः ।.. In भग्नशकटशाकटिकोदाहरणपूर्वकं तथाविध अप्रमत्ततोपदेशपूर्वकं पिण्डैषणाविधिः। .......३८० हा क्रूरकर्मकारिणोऽन्तिमावस्था-गतस्यबालस्य षष्ठाध्ययनस्य भगवत्प्ररूपितत्वम् । ..........३८३ शोकनरर्थक्यम् ।...............................३६० सप्तममुरधीयाध्ययनम् ............ ३८४-४०४ सकाममरणप्ररूपणाप्रतिज्ञा । ................. प्राधूर्णकार्थसुपोषितोरणकस्य प्राघूर्णकागमने वधः। ३८४ - सकाममरणस्य विस्तरतो निरूपणम् । .......३६३ प्राघूर्णकार्थपोषितोरणकवद् अधर्मि-हिंस्रजीMar षष्ठं क्षुल्लकनिम्रन्थीयाध्ययनम् । .. ३७२-३८३ वानां सुखाभास-मरण-शोकनरकगमनप्ररूपणम् । ३८७ Mo अविद्यावतां पुरुषाणां संसारदुःखप्राप्तिः । .... ३७२ काकिणीरक्षार्थ कार्षापणसहस्रनाशकद्रमकदृष्टा .........३८० विषय न्तेन अपथ्याम्रभोजन-प्राप्तमरणनृपदृष्टान्तेन च मनुष्यसुख-देवसुख विशेषनिरूपणम् । .... ३९० वणिकत्रयोदाहरणेन गतिचतुष्क प्राप्ति निरूपणम्... .......... ३९४ लोलुप-शठबालानां नरक-तिग्गतिप्राप्तिप्ररूपणम् । ३९७ मनुष्यत्व-देवत्वप्राप्तिहेतुः ।.................... मनुष्यजन्मसाफल्यनिरूपणम् । .............. ४०० निगमनपूर्वकं कुशाग्रजल-समुद्रोपमया मनुष्य-देवकामविशेषनिरूपणम् ............... ४०० कामानिवृत्तस्याऽऽत्मार्थहानिनिरूपणम् । .... ४०१ कामनिवृत्तस्याऽऽत्मार्थलाभकथनपूर्वक देवत्व-मनुष्यत्वप्राप्तिकथनम् .................. ४०२ | बाल-पण्डितयोः परिज्ञानम्, तुलना, गतिश । ४०३ बाल-पण्डितपरिज्ञानानन्तरं कर्तव्यनिर्देशः । ४०४ fell Iell २० litel le lifoll Jain Education international For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy