SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १९ विक Is उत्तराध्ययन कि सूत्रस्य विशेष कि विषयानुक्रम ISI lol lol llel Isl fall Jel विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः ISI विनीतविनयशिष्यस्वरूपनिरूपणपूर्वकपरीषहाध्ययनोपसंहारः । ................ . १९३ त्यागनिरूपणम् । २९४ MS मुपसंहारः ।.. ........... ४४ तृतीयं चतुरङ्गीयाध्ययनम्.......... १९४-२९३ पापकर्मार्जितधनानां मनुष्याणां नरकगामित्वम् ।३०१ Mol ऐहिकामुष्मिकफलावाप्तिप्ररूपणपूर्वक मानुषत्व-धर्मश्रुति-श्रद्धा-संयम-सामर्थ्यरूप- कृतकर्मावन्ध्यत्वनिरूपणम् । ................. ३०३ Mon विनयफल-निरूपणम् ।.........................४५ चतुरङ्गीदुर्लभताप्ररूपणम् । .................... १९८ तथाविधकर्मोदयफलभोगे बन्धूनामबन्धुता- द्वितीयं परीषहाध्ययनम् ............. ४८-१९३ मानुषत्वदुर्लभतानिरूपणम् । ................ २४४ निर्देशः । ................... ....................३०५ MAH द्वाविंशतिपरीषहनामानि परीषहनिरूपण धर्मश्रुति-श्रद्धा-संयमसामर्थ्यदुर्लभता कर्मवेदनविषये वित्तस्यात्राणत्वम् । ........... ३०९ 6 प्रतिज्ञा च ।... ................४८ निरूपणम् । ................. .................२४७ अप्रमत्तताप्ररूपणम् । ......................... हा क्षुत्परीषह-पिपासापरीषह-शीतपरीषह-उष्ण निर्दिष्ट चतुरङ्गस्यामुष्मिकैहिकफलनिरूपणम् ।२८८ स्वच्छन्दतानिरोधकस्याप्रमादिनो मोक्षः, परीषह-दंशमशकपरीषह-अचेल-परीषहशिष्यं प्रत्युपदेशः ...............................२८९ विपरीतस्य विषादः । .......................... ३४३ अरतिपरीषह-स्त्रीपरीषह-नषेधिकीपरीषह प्राप्तचतुरङ्गाननवाप्तमोक्षान् प्रतीत्य देवत्व-मानु- अप्रमत्ताचरणप्ररूपणम् ।..................... ३४६ Mol शय्यापरीषह-आक्रोशपरीषह-वघपरीषह षत्वावाप्तिकथनपूर्वकं मुक्ति-गमनप्ररूपणम् । प्रमादमूलराग-द्वेषपरिहारनिरूपणम् । .........३४९ IN याञ्चापरीषह-अलाभपरीषह-रोगपरीषह (मनुष्यभवश्रेष्ठदशाङ्गनिरूपणम् ।)............२८९ मृदुस्पर्श-मधुररस-क्रोधादित्यागप्ररूपणम् । .. ३४९ isi तृणस्पर्शपरीषह-जल्लपरीषह-सत्कारपुर चतुर्थं प्रमादाप्रमादाध्ययनम् ...... २९४-३५० अधर्मजुगुप्सनपूर्वकं सम्यक्त्वविशुद्धिMS स्कारपरीषह-प्रज्ञापरीषहअज्ञान-परीषह अत्राणस्वरूपं जीवितव्यं परिभाव्य प्रमाद प्ररूपणम् । ....... ...........३५० Hel दर्शनपरीषहसहनप्ररूपणम् । ...................४९ । llll lol lol loll ||७ ell ||sil fell llell Nell llel Isl Isl ॥७॥ Isl lisil www.janelbrary.org Isl Jain Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy