SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Isll Jell उत्तराध्ययन सूत्रम् IST विषय २१ ill उत्तराध्ययन isil is सूत्रस्य विशेष का विषयानुक्रम ||sil liell Joll lloll पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः MST अष्टमं कापिलीयाध्यनम् ........... ४०५-४२१ लक्षण-स्वप्नफलादिकथयितृणामश्रमणत्वम् । ४१७ दह्यमाननगरान्तः पुरोपेक्षाविषयकेन्द्रप्रश्नं Mall चौरसङ्घातप्रतिबोधार्थ कपिलमुनेरुपदेशः । .. ४१० समाधियोगभ्रष्टानां दुर्गतिगमन-दुर्लभ प्रति नमे: 'ममाकिञ्चनस्य किमपि न Is दुर्गतिगमननिषेधक कर्मपृच्छा । .............. ४१० बोधित्वनिरूपणम् । ..............४१७ दहति' इत्येवंरूपं समाधानम् . .............. ४६३ ial दोषमुक्त्यर्थं पूर्वसंयोग-स्नेहनिषेधनिरूपणम् ।. ४११ असन्तोषस्वरूपम्, लोभस्वरूपं च । ........ ४१८ 'प्राकारादिकारापणेन नगरं निर्भयं कृत्वा ग्रन्थ-कलहत्यागिनः कर्मबन्धनिषेधः, स्रयासक्तिनिषेधपूर्वकं धर्माऽऽसेवनप्ररूपणम् ।४१९ प्रव्रज्याग्रहणं युक्तम्' इतीन्द्र-प्रेरणाया नमिकृतं II भोगगृद्धस्य च कर्मबन्धः । ................... ४१२ अष्टमाध्ययनस्योपसंहारः ।................... ४२० भावयुद्धजयप्रख्यापकं विस्तरेण समाधानम्। ४६५ अधीरस्य भोगदुस्त्यजत्वम्, साधोश्च नवमं नमिप्रव्रज्याध्ययनम् .........४२२-४९५ प्रासादादिकारापणानन्तरप्रव्रज्याग्रहणनिदर्शभोगसुत्यजत्वम् । ........ नमेर्देवलोकात् च्यवनम्, पूर्वभवजातिस्मरणम्, कमिन्द्र प्रति नमिकृतं शाश्वत-स्थानकरणाश्रमणवादिनो हिंसकस्य नरकगमननिर्देशः । . ४१३ पुत्राभिषेकपूर्वकं सर्वं त्यक्त्वा प्रवज्या त्मकं समाधानम् ।........................... ४६७ प्राणवधाननुमोदने मोक्षप्राप्तिः, प्राणवधविर र्थमेकान्तावस्थानं च । ....... ................४५८ तस्करादिरक्षितनगरक्षेमकरणानन्तरप्रव्रज्याIll मणाच्च-पापकर्मापगमः।. ४१४ नमेः प्रवजने नगर्यां कोलाहलः । .............४६० ग्रहणनिदर्शकमिन्द्रं प्रति नमिकृतममनो-वाक्-कायेन प्राणवधनिषेधप्ररूपणम् । ४१५ प्रव्रज्योत्थितं नर्मि प्रति ब्राह्मणरूपधारिण पराध्यनपराध्यज्ञानप्ररूपकं समाधानम् ।.....४६८ शुद्धषणाऽऽसेवा-रसगृद्धि निषेध-प्रान्ताशइन्द्रस्य मिथिलानगरी समुत्थदारुणशब्द अनम्रनृपजयानन्तरप्रव्रज्याग्रहणनिदर्शक श्रवण-विषयकपृच्छानन्तरं वृक्ष-पक्षिदृष्टाill नाऽऽसेवानिरूपणम् । ................ ४१५ न्तेन नमिकृतं समाधानम् ।.. | मिन्द्रं प्रति नमिकृतं भावजयप्ररूपक Isll Nell llell 16ll Isil Isll Hell Pell oil llall lol llel lall ||oll Illl ilol llel in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy