SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ ||७|| lifell leel उत्तराध्ययन sil सूत्रम् Isl ८९५ 161 Well uel मध्ययनम् llll |sl lel Isil lall सव्वोसहिहिं ण्हविओ, कयकोउअमंगलो । दिव्वजुअलपरिहिओ, भूसणेहिं विभूसिओ ।।९।। 16 रथनेमीयनाम व्याख्या - सर्वोषधयो जयाविजयद्धिवृद्धिप्रमुखास्ताभिः स्त्रपितोऽभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र ललाटमुशलस्पर्शनादीनि कौतुकानि, द्वाविंशM&ll मङ्गलानि च दध्यक्षतादीनि । दिव्वेत्यादि-परिहितं दिव्यं युगलमिति देवदूष्ययुगलं येन स तथा, सूत्रे व्यत्ययः प्राकृतत्वात् ।।९।। मत्तं च गंधहत्थिं, वासुदेवस्स जिट्टगं । आरूढो सोहई अहिअं, सिरे चूडामणी जहा ।।१०।। व्याख्या - वासुदेवस्य सम्बन्धिनं ज्येष्ठकमतिशयप्रशस्यं पट्टहस्तिनमित्यर्थः, आरूढः शोभतेऽधिकं, शिरसि यथा चूडामणिः ।। १० ।। अह ऊसिएण छत्तेण, चामराहि असोहिओ । दसारचक्केण य सो, सव्वओ परिवारिओ ।।११।। व्याख्या - उच्छ्रितेन उपरि धृतेन, दसारेत्यादि-दशार्हाः समुद्रविजयादयो वसुदेवान्ता दश भ्रातरस्तेषां चक्रेण समूहेन ।। ११।। चतुरंगिणीए सेणाए, रइआए जहक्कम । तुडिआणं सन्निनाएणं, दिव्वेणं गयणंफुसे ।।१२।। व्याख्या – 'रइआएत्ति' रचितया न्यस्तया यथाक्रम, तूर्याणां सन्निनादेन गाढध्वनिना, दिव्येन प्रधानेन, गगनस्पृशा नभोङ्गणव्यापिना ॥ M उपलक्षितः ।।१२।। एआरिसीए इड्डीए, जुत्तीए उत्तमाए य । नियगाओ भवणाओ, निजाओ वह्निपुंगवो ।।१३।। व्याख्या - एतादृश्या पूर्वोक्तया ऋद्ध्या विभूत्या, द्युत्या च दीप्त्या उत्तमया उपलक्षितः सन् निजकाद्भवनानिर्यातो निष्क्रान्तो Mell llell llel llsil Isll likell llell Isll llell liell sil llll liell llell foll ८९५ lall lell Illl llell hell llell in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy