________________
101
foll
lei
lell
उत्तराध्ययन- 6. वृष्णयोऽन्धकवृष्णिसन्तानीया यदवस्तेषु पुङ्गवः प्रधानो भगवानरिष्टनेमिर्गतश्च जगजनमनोहरैर्महामहर्मण्डपासन्त्रप्रदेशमिति सूत्रषट्कार्थः ।।१३।। Is रथनेमीयनाम सूत्रम् || तदा च
isi द्वाविंश८९६ वीक्ष्यायान्तं गवाक्षस्था, नेमिं राजीमती कनी । वचोऽगोचरमापन्ना-ऽऽनन्दमेवमचिन्तयत् ।। ३६३ ।।
Mall मध्ययनम् Isl ||७|| किमाश्विनोऽसौ सूर्यो वा, स्मरो वा मघवाऽथवा । मर्त्यमूर्ति श्रित: पुण्य-प्राग्भारोऽसौ ममैव वा ? ।।३६४।।
भर्ता में विदधे येन, वेधसाऽसौ सुमेधसा । कां प्रत्युपक्रियां तस्मै, करिष्येऽहं महात्मने ? ।।३६५।। Isl काहं किं जायते कोऽसौ, कालस्तिष्ठाम्यहं क्व वा ? । इत्यज्ञासीन सा नेमि-दर्शनोत्थमुदा तदा ! ।। ३६६ ।। अत्रान्तरे स्फुरत्तस्या, मक्षु दक्षिणमीक्षणम् । तचोद्विग्नमनाः सद्यः, सा सखीनां न्यवेदयत् ।। ३६७।।
||७|| ऊचुः सख्यो हतं पापं, मा खिद्यस्व महाशये ! । इयती भुवमायातो, न हि नेमिलिष्यते ! ।।३६८।। राजीमती जगौ जाने, स्वभाग्यप्रत्ययादहम् । इहागतोऽपि गन्ताय-मुद्वोढा न तु मां प्रभुः ! ।। ३६९।। अत्रान्तरे च यदभूत्तत्सूत्रकृदेव दर्शयति - अह सो तत्थ निजतो, दिस्स पाणे भयदुए । वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्खिए ।।१४।।
व्याख्या – अथानन्तरं सोऽरिष्टनेमिस्तत्र मण्डपासन्ने प्रदेशे निर्यत्रधिकं गच्छन् 'दिस्सत्ति' दृष्ट्वा, प्राणान् प्राणिनो मृगादीन्, भयद्रुतान् l भयत्रस्तान्, वाटैटिकैः, पञ्जरैश्च सन्निरुद्धान् गाढनियन्त्रितान्, अत एव सुदुःखितान् ।। १४ । ।
lill 116l
llell
||Gll
M6l
foll lall 16
llell
||
llll
le el
Ill
fol
Isl
Ilroll
८९६
rai
Isil ||
foll
ller in Education International
For Personal & Private Use Only
www.jainelibrary.org