SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ 101 foll lei lell उत्तराध्ययन- 6. वृष्णयोऽन्धकवृष्णिसन्तानीया यदवस्तेषु पुङ्गवः प्रधानो भगवानरिष्टनेमिर्गतश्च जगजनमनोहरैर्महामहर्मण्डपासन्त्रप्रदेशमिति सूत्रषट्कार्थः ।।१३।। Is रथनेमीयनाम सूत्रम् || तदा च isi द्वाविंश८९६ वीक्ष्यायान्तं गवाक्षस्था, नेमिं राजीमती कनी । वचोऽगोचरमापन्ना-ऽऽनन्दमेवमचिन्तयत् ।। ३६३ ।। Mall मध्ययनम् Isl ||७|| किमाश्विनोऽसौ सूर्यो वा, स्मरो वा मघवाऽथवा । मर्त्यमूर्ति श्रित: पुण्य-प्राग्भारोऽसौ ममैव वा ? ।।३६४।। भर्ता में विदधे येन, वेधसाऽसौ सुमेधसा । कां प्रत्युपक्रियां तस्मै, करिष्येऽहं महात्मने ? ।।३६५।। Isl काहं किं जायते कोऽसौ, कालस्तिष्ठाम्यहं क्व वा ? । इत्यज्ञासीन सा नेमि-दर्शनोत्थमुदा तदा ! ।। ३६६ ।। अत्रान्तरे स्फुरत्तस्या, मक्षु दक्षिणमीक्षणम् । तचोद्विग्नमनाः सद्यः, सा सखीनां न्यवेदयत् ।। ३६७।। ||७|| ऊचुः सख्यो हतं पापं, मा खिद्यस्व महाशये ! । इयती भुवमायातो, न हि नेमिलिष्यते ! ।।३६८।। राजीमती जगौ जाने, स्वभाग्यप्रत्ययादहम् । इहागतोऽपि गन्ताय-मुद्वोढा न तु मां प्रभुः ! ।। ३६९।। अत्रान्तरे च यदभूत्तत्सूत्रकृदेव दर्शयति - अह सो तत्थ निजतो, दिस्स पाणे भयदुए । वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्खिए ।।१४।। व्याख्या – अथानन्तरं सोऽरिष्टनेमिस्तत्र मण्डपासन्ने प्रदेशे निर्यत्रधिकं गच्छन् 'दिस्सत्ति' दृष्ट्वा, प्राणान् प्राणिनो मृगादीन्, भयद्रुतान् l भयत्रस्तान्, वाटैटिकैः, पञ्जरैश्च सन्निरुद्धान् गाढनियन्त्रितान्, अत एव सुदुःखितान् ।। १४ । । lill 116l llell ||Gll M6l foll lall 16 llell || llll le el Ill fol Isl Ilroll ८९६ rai Isil || foll ller in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy