SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८९७ जीवीअंतं तु संपत्ते, मंसट्ठा भक्खिअव्वए । पासित्ता से महापण्णे, सारहिं पडिपुच्छइ ।।१५।। । रथनेमीयनाम व्याख्या - जीवितान्तं मरणावसरं सम्प्राप्तान्, मांसार्थं मासोपचयनिमित्तं भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्तत्ति' Hell द्वाविंश। उक्तविशेषणविशिष्टान् हदि निधाय भगवान्, महती प्रज्ञा ज्ञानत्रयात्मिका यस्य स तथा, सारथिं हस्तिनः प्रवर्तकं हस्तिपकमित्यर्थः, IM मध्ययनम् I प्रतिपृच्छति ।।१५।। कस्स अट्ठा इमे पाणा, एए सव्वे सुहेसिणो । वाडेहिं पंजरेहिं च, सनिरुद्ध अ अच्छहिं ।।१६।। व्याख्या - कस्यार्थाद्धेतोरिमे प्राणा: प्राणिन एते सर्वे, इमे इत्यनेनैव गते एते इति पुनः कथनमतिसम्भ्रमख्यापकं, 'सनिरुद्ध अत्ति' Mal सन्निरुद्धाश्चः पूरणे 'अच्छहिंति' तिष्ठन्ति ।। १६ ।। एवं भगवतोक्ते - अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुब्भंविवाहकजंमि, भुंजावेउं बहुं जणं ।।१७।। isi व्याख्या – 'भद्दाउत्ति' भद्रा एव कल्याणा एव, न तु शृगालादिकुत्सिताः । तव विवाहकार्ये गौरवादी भोजयितुं बहुं जनं रुद्धाः सन्तीति MB शेषः ।।१७।। इत्थं सारथिनोक्ते यत्प्रभुश्चक्रे तदाह - सोऊण तस्स सो वयणं, बहुपाणविणासणं । चिंतेइ से महापण्णे, साणुक्कोसे जिए हि उ ।।१८।। ___ व्याख्या - बहुपाणेत्यादि-बहूनां प्राणानां प्राणिनां विनाशनं वाच्यं यस्य तद्बहुप्राणविनाशनं, स प्रभुः सानुक्रोश: सकरुणः, 'जिएहि उत्ति' IS जीवेषु, तुः पूर्ती ।।१८।। llol Isl ||७|| IST ८९७ Jan Education For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy