SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् isi जदि मज्झ कारणा एए, हम्मति सुबहू जिआ । न मे एअंतु निस्सेसं, परलोए भविस्सइ ।। १९ ।। | रथनेमीयनाम व्याख्या – यदि मम कारणात् हेतोः 'हम्मंतित्ति' हनिष्यन्ते सुबहवो जीवाः, न मे एतज्जीवहननं निःश्रेयसं कल्याणं परलोके भविष्यति ! भवान्तरेषु । द्वाविंशपरलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानित्वाञ्च भगवत: कथमियं चिन्ता स्यात् ? ।।१९।। ततश्च ज्ञातजिनाशयेन । Is मध्ययनम् & सारथिना मोचितेषु तेषु परितोषाद्यत्प्रभुश्चक्रे तदाह - सो कुंडलाण जुअलं, सुत्तगं च महायसो । आहरणाणि अ सव्वाणि, सारहिस्स पणामए ।।२०।। व्याख्या - 'सुत्तगं चत्ति' कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि 'पणामएत्ति' अर्पयतीति सूत्रसप्तकार्थः ।। २०।। ततो l यदभूत्तदुच्यते - अवलिष्ट तत: स्वामी, सद्यो वक्र इव ग्रहः । करुणारसपाथोधि-विश्वजन्तुहितावहः ! ।।३७०।। शिवासमुद्रविजयो, पुरो भूय तदा प्रभुम् । इत्यूचतुरजस्त्राश्रु-धारामघायितेक्षणी ! ।।३७१।। किं वत्सास्मत्प्रमोदद्रु-मुन्मूलयसि मूलतः । किं खेदयसि कृष्णादीन्, स्वीकृतत्यागतो यदून् ? ।।३७२।। भवत्कृते स्वयं गत्वा, वृतपूर्वी तदङ्गजाम् । अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ॥३७३।। कथं वा भाविनी जीव-न्मृता राजीमती कनी ? । भर्तृहीना हि नाभाति, स्त्री विनेन्दुमिव क्षपा ! ॥३७४।। ८९८ del Isll IGll Io llell llol llol llol foll din Educational For Personal & Private Use Only #www.janelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy