________________
उत्तराध्ययन
सूत्रम्
isi
जदि मज्झ कारणा एए, हम्मति सुबहू जिआ । न मे एअंतु निस्सेसं, परलोए भविस्सइ ।। १९ ।।
| रथनेमीयनाम व्याख्या – यदि मम कारणात् हेतोः 'हम्मंतित्ति' हनिष्यन्ते सुबहवो जीवाः, न मे एतज्जीवहननं निःश्रेयसं कल्याणं परलोके भविष्यति ! भवान्तरेषु ।
द्वाविंशपरलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानित्वाञ्च भगवत: कथमियं चिन्ता स्यात् ? ।।१९।। ततश्च ज्ञातजिनाशयेन ।
Is मध्ययनम् & सारथिना मोचितेषु तेषु परितोषाद्यत्प्रभुश्चक्रे तदाह -
सो कुंडलाण जुअलं, सुत्तगं च महायसो । आहरणाणि अ सव्वाणि, सारहिस्स पणामए ।।२०।।
व्याख्या - 'सुत्तगं चत्ति' कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि 'पणामएत्ति' अर्पयतीति सूत्रसप्तकार्थः ।। २०।। ततो l यदभूत्तदुच्यते -
अवलिष्ट तत: स्वामी, सद्यो वक्र इव ग्रहः । करुणारसपाथोधि-विश्वजन्तुहितावहः ! ।।३७०।। शिवासमुद्रविजयो, पुरो भूय तदा प्रभुम् । इत्यूचतुरजस्त्राश्रु-धारामघायितेक्षणी ! ।।३७१।। किं वत्सास्मत्प्रमोदद्रु-मुन्मूलयसि मूलतः । किं खेदयसि कृष्णादीन्, स्वीकृतत्यागतो यदून् ? ।।३७२।। भवत्कृते स्वयं गत्वा, वृतपूर्वी तदङ्गजाम् । अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ॥३७३।। कथं वा भाविनी जीव-न्मृता राजीमती कनी ? । भर्तृहीना हि नाभाति, स्त्री विनेन्दुमिव क्षपा ! ॥३७४।।
८९८
del Isll IGll
Io
llell llol
llol llol
foll din Educational
For Personal & Private Use Only
#www.janelibrary.org