SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८९४ 16 16|| Isl मध्ययनम् ||sl lall lalll lell ||sil lal Ill Itall Mel ||७|| Ill योग्यामस्य कुमारस्य, कन्यां वृणु महामते ! । इत्थं समुद्रविजयः, प्रोचे ता_ध्वजं ततः ।। ३५५ ।। lel रथनेमीयनाम कनी तदाहीँ दाशार्हः, सर्वतोऽन्वेषयंस्ततः । चिन्ताचान्तोऽन्यदा सत्य-भामयैवमभाष्यत ।।३५६।। isi द्वाविंशराजीवनयना राजी-मती सद्गुणराजिनी । नेमेरास्ति जामिमें, जयन्तीजयिनी श्रिया ! ।। ३५७।। प्रिये ! साधु ममाहार्षी-श्चिन्तामिति वदंस्ततः । उग्रसेननरेन्द्रस्य, वेश्मोपेन्द्रः स्वयं ययौ ।। ३५८ ।। हष्टः प्रेक्ष्य हषीकेश-मभ्युत्थाय स पार्थिवः । दत्वासनमपव्याज, व्याजहार कृताञ्जलिः ।। ३५९।। किमियानयमायासः, कृतोऽद्य स्वामिना स्वयम् । नाहूतः किमहं प्रेष्य-प्रेषणेन स्वकिङ्करः ? ।।३६०।। Isl इदं गृहमियं लक्ष्मी-रिदं वपुरियं सुता । सर्वं विद्धि स्वसान्नाथ !, येनार्थस्तनिवेद्यताम् ।।३६१।। ऊचे मुकुन्दः कुन्दाभ-रदाभाभासुराधरः । मद्भातुर्देहि नेमेस्त्वं, राजन् ! राजीमतीमिमाम् ।। ३६२ ।। 16|| इत्थं हरिणा याचितायां राजीमत्यां धन्यंमन्यः प्रमोदभरमेदुर उग्रसेननृपो यदूचे तदाह सूत्रकृत् - अहाह जणओ तीसे, वासुदेवं महिड्डिअं । इहागच्छउ कुमारो, जासे कन्नं दलामहं ।।८।। 116|| ||७|| व्याख्या - अथ याञ्चानन्तरमाह जनकस्तस्या राजीमत्याः 'जासेत्ति' सुब्व्यत्ययायेन तस्मै कन्यां ददामि विवाहविधिना उपढौकयाम्यहम् ।। ८।। इत्थं तेनोक्ते, कृते च द्वयोरपि कुलयोर्वर्धापने, आसन्ने च क्रोष्टुक्यादिष्टे विवाहलग्ने यदभूत्तदाह - || || lel llel roll 16ll ||8|| lell Ilesil llell llell liell 16|| NEW Ill ८९४ Isl 16 ||sll ASI Dell Jan Education initional For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy